ku Na la

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ku Na la
= ku NA la/
* saṃ. kuṇālaḥ, pakṣiviśeṣaḥ — gser ri'i ngang pa ku lA la zhes pa'i/ /mig mtshungs de ni ku lA la zhes gyur// hi(he bho.pā.)mādrihaṃsasya kuṇālanāmnastulyekṣaṇo'bhūtsa kuṇālanāmā a.ka.50kha/59.6; bya ku na la'i mig 'dra ba kuṇālasadṛśābhyāṃ netrābhyām a. śa.284kha/261;
  • nā. kuṇālaḥ
  1. deśaḥ rā.ko.2.139
  2. aśokarājasya putraḥ — 'di btsas ma thag tu mig bya ku na la'i mig 'dra bas na de'i phyir khye'u 'di'i ming ku na la zhes gdags so// yasmādasya jātamātrasya kuṇālasadṛśe netre, tasmādbhavatu dārakasya kuṇāla iti nāma a.śa.284kha/261.

{{#arraymap:ku Na la

|; |@@@ | | }}