kun 'byung

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
kun 'byung
= kun nas sam kun tu 'byung ba
  • kri. samudeti abhi.bhā.2kha/874; samudayasatyaṃ yato duḥkhaṃ samudeti abhi.sa.bhā.39kha/55; sambhavati da.bhū.181ka/11; samudācarati — puruṣasya tu kasyāñcit striyāṃ rāgaḥ samudācarati abhi.bhā. 240ka/807;
  • saṃ.
  1. = kun 'byung ba samudayaḥ — kun 'byung ba dang nub pa samudayo'staṅgamaśca abhi.sphu.116ka/905; sambhavaḥ sū.a.155ka/40; samudbhavaḥ sū.a.155ka/40; samutpādaḥ jñā.si.3.17; samudācāraḥ — vītarāgāṇāṃ kāmadhātvālambanānāṃ dṛṣṭīnāṃ samudācāraḥ abhi.sphu.93kha/770; samutthānam — kun nas 'byung ba'i kun 'byung ba samutthānasamudayaḥ ma.bhā.11kha/3.8;
  • pā.
  1. samudayaḥ i. āryasatyabhedaḥ — satyānyuktāni catvāri duḥkhaṃ samudayastathā nirodho mārga iti abhi.ko.6.2; he.ta.3ka/4 ii. sāsravāṇāṃ dharmāṇāmanvarthaparyāyaḥ — ye sāsravā upādānaskandhāste saraṇā api duḥkhaṃ samudayo loko dṛṣṭisthānaṃ bhavaśca te abhi.ko.1.8; 'di las sdug bsngal kun 'byung bas kun 'byung ba'o samudetyasmād duḥkhamiti samudayaḥ abhi.bhā.128-4/29
  2. kun nas 'byung ba samutthānam, trividheṣu samudayeṣvekaḥ — vāsanā'tha samutthānamavisaṃyoga eva ca ma.bhā.11kha/3.8

{{#arraymap:kun 'byung

|; |@@@ | | }}