kun nas

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
kun nas
# sarvataḥ bo.a.7.6; samantataḥ — klu yi dbang po'i gnas/ kun nas yongs su bskor nas nāgendrabhavanaṃ parivārya samantataḥ a.ka.128kha/66.37; samantāt — kun nas bskor zin pa samantātparivṛtaḥ jā.mā.306/178; sāmantakena — bcom ldan 'das la kun nas bskor te 'dug go// bhagavatsāmantakenānuparivāryāvasthitāḥ vi.va.151kha/1.40; abhitaḥ — mgo dang bral ba'i sdug bsngal gyis/ /kun nas mchi ma'i rgyun bcas bzhin// śirovirahaduḥkhena sāśrudhāramivābhitaḥ a.ka.52ka/5.64
  1. u.sa. āṅ — kun nas 'ching ba ābandhaḥ pra.a.80kha/88; kun nas bsags pa ācitaḥ a.sā.159ka/89; pari — kun nas ldang ba paryutthānam ra.vi.1.137; sam — kun nas nyon mongs pa saṃkleśaḥ pra.a.27kha/31; ava — kun nas bsgos pa avaliptaḥ vi.pra.147ka/104; dra. kun las/ kun tu/

{{#arraymap:kun nas

|; |@@@ | | }}