kun shes

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
kun shes
* kri.
  1. ājñāyate su.pa.48ka/25; sampratīyate — a khya ta yang gzhan las ni/ /log par kun tu shes pa med// ākhyāteṣu ca nānyasya nivṛttiḥ sampratīyate ta.sa.36kha/382
  2. saṃjñāyate sma — sarvatra ca śrāvaka iti saṃjñāyate sma sa.pu.76ka/128;
  • saṃ.
  1. = grags pa samajñā, kīrtiḥ — atraiṣā saṃjñā samajñā prajñaptirvyavahāraḥ pañcasūpādānaskandheṣu yaduta bodhisattva iti a.sā.14kha/9; samājñā mi.ko.125kha
  2. parijñā — tatra parijñāsūtre parijñeyā dharmāḥ saṃkleśaḥ parijñā vyavadānam sū.a.239ka/152; ājñā (‘ajñā’ iti pāṭhaḥ) — gang chos thams cad kun tu shes pa yā ca ajñā sarvadharmāṇām su.pa.23kha/3
  3. sarvajñānam, sarvapadārthajñānam — kun shes ngo bo rig byed las// sarvajñānamayād vedāt ta.sa.117ka/1012;

{{#arraymap:kun shes

|; |@@@ | | }}