lam ka

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
lam ka
antarmārgaḥ — gal te lam kar rlung dang char pa byung na/ shing ljon pa'am rtsig drung du bcer bar bya'o// vātavarṣaścedantarmārge syād vṛkṣasya mūle kuḍyasya vā sthalaṃ kuryuḥ vi.sū.32ka/41; antaramārgaḥ — gal te lam kar dge slong mthong na phyogs de de la brjod par bya'o// antaramārge ced bhikṣuṃ paśyet taṃ pradeśamasmai brūyāt vi.sū.31kha/41; dra.mi rgan po'khar ba la rten pa mthu zad pazhig lam kar bstan par gyur to// mārge puruṣo jīrṇaḥ…daṇḍaparāyaṇa āturaḥ…darśito'bhūt la.vi.95kha/136; de rta bzang po des snyags pa dang lam ka na grog po chen po zhig yod pa la ba lang gi rjes la bya ba bzhin du mchongs nas bros te song ngo// so'nugamyamānastena turaṅgameṇānumārgāgataṃ mahacchvabhraṃ goṣpadamiva javena laṅghayitvā pradudrāva jā.mā.146ka/169; lam ka'i 'bras mchog ldan pa'i shing las longs spyod ji lta bar// pathi paramaphalāḍhyādbhogavṛkṣādyathaiva sū.a.207kha/110.

{{#arraymap:lam ka

|; |@@@ | | }}