lam ngan

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
lam ngan
kumārgaḥ — lam 'di ni 'jigs pa dang bcas pa'o// … lam ngan pa'o// sabhayaścaiṣa mārgaḥ… kumārgaḥ śi.sa.48kha/46; de/ /tshul khrims rin chen lam ngan du/ /stor bar gyur pa 'tshol ba bzhin// sā…kumārge hāritaṃ yāntī śīlaratnamivekṣyate a.ka.232kha/89.139; kāpathaḥ — de yis bstan pa skye bo lam ngan song/ /ngan song mi bde dog pa'i nang na 'khod// vivartate kaṣṭamapāyasaṅkaṭe janastadādeśitakāpathānugaḥ jā.mā.62ka/71; nīcamārgaḥ — skyes bu dam pa rnams ni bdag rang sran thub pas brtan pa'i phyir sdug bsngal mi bzad pas gdungs kyang lam ngan par 'jug par mi 'gyur ro// tīvraduḥkhāturāṇāmapi satāṃ nīcamārganiṣpraṇayatā bhavati svadhairyāvaṣṭambhāt jā.mā.72ka/84; vyadhvaḥ — lam ngan sdug 'gro bi pa tha// vyadhvo duradhvo vipathaḥ a.ko.151kha/2.1.16; viruddho'dhvā vyadhvaḥ a.vi.2.1.16; mi.ko.143ka

{{#arraymap:lam ngan

|; |@@@ | | }}