lan

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
lan
* saṃ.
  1. uttaram — zhes bya ba la sogs pas gzhan gi lan gyi dogs pa bsu ba yin ityādinā parasyottaramāśaṅkate ta.pa.215ka/147; 'bras bu yod par smra ba khyed cag gi rtsod pa'i lan gang yin pa de ni 'bras bu med par smra ba blo bzangs te/ sangs rgyas pa rnams kyi yang yin par 'gyur ro// tasyāṃ ca codanāyāṃ yaduttaraṃ bhavatāṃ satkāryavādinām, tadasatkāryavādināṃ sudhiyāṃ bauddhānāṃ bhaviṣyati ta.pa.154ka/32; prativacanam — de'i tshe ni lan du gzhi mthun pa nyid kyis ba lang ngo zhes so// tadā prativacanaṃ gauriti samānādhikaraṇatayā pra.a.90ka/97; la.vi.71kha/96; vivarjanam — re zhig dri ba dang po'i lan ni de lta bu yin no// evaṃ prathamasya praśnasya vivarjanam abhi.sphu.297ka/1152
  2. parihāraḥ — tshu rol mdzes pa la yang lan yod pa nyid de de 'dra ba'i lus med pa'i phyir ro zhe na cārvākasyāpi tarhi parihāro'styeva tādṛśasya dehasyābhāvāt pra.a.65kha/74; rnam 'grel gyi mtshan nyid ni/ mdo rnams la mi rigs par brgal ba dang de'i lan dang khyad par brjod pa yin te sūtrāṇāmanupapatticodanā tatparihāro viśeṣābhidhānaṃ ceti vārttikalakṣaṇam pra.a.171ka/512; samādhānam — lan zhes bya ba ni lan gdab pa'o// samādhānamiti parihāraḥ ta.pa.255ka/226; pratividhānam — de'i lan brtsam par bya ste asya pratividhānamārabhyate abhi.sphu.220ka/999; pratyavasthānam — zhes de ltar sems pa na gzhan gyi lan gyi dogs pa bsu ba ni/ smras pa ityevaṃ manyamānasya parasya pratyavasthānamāśaṅkamāna āha ta.pa.148ka/748; samādhiḥ — 'di la lan du atra samādhiḥ pra.a.128ka/137
  3. pratyupakriyā — de ltar 'bad pa de yi lan/ /'di lta bu yi phan gdags sam/ /bdag la phan pa'ang ma mthong na/ /tshul min mthong bar ga la 'gyur// pariśramasya tasyeyamīdṛśī pratyupakriyā ātmano'pi na dṛṣṭo'yaṃ hitasyāpanayaḥ katham jā.mā.155ka/178; pratikāraḥ — lan mi re ba mtshungs pa nyid kyis ni bdag nyid las bzhin du gzhan las lan mngon par mi 'dod pa'i phyir ro// niṣpratikārasamatayā ātmana iva parataḥ pratikārānabhinandanāt sū.vyā.193ka/92; khyod kyi lan la lta dang bral bas na/ /'bras bu shin tu gzhan la gtong ba yin// pratikāranirvyapekṣaḥ paratra phalado'sya kāmaṃ te sū.a.219ka/125; pratikṛtiḥ — snying rjes gzhan las lan kyang mi re 'dod pa'i 'bras bu don mi gnyer// kāruṇyātparato na ca pratikṛtirneṣṭaṃ phalaṃ prārthitam sū.a.203kha/105; pratikriyā — phan dang gnod pa dag la yang/ /lan ni chung ba zug rngu yin// alpapratikriyā śalyamupakārāpakārayoḥ a.ka.308ka/40.13; phalam — de lta na ni gzhan gyi don/ /byas kyang ngo mtshar rlom mi 'gyur/ /bdag nyid kyis ni zas zos nas/ /lan la re ba mi 'byung bzhin// evaṃ parārthaṃ kṛtvā'pi na mado na ca vismayaḥ ātmānaṃ bhojayitvaiva phalāśā na ca jāyate bo.a.28ka/8.116
  4. pratyādeśaḥ — gang gis sngags 'di ma grub bam lan ma thob na 'di nyid dang lhan cig tu bzlas brjod byas na myur du 'grub bam lan thob cing yo mantro na sidhyati, pratyādeśaṃ vā na dadāti, anenaiva sa jayet (saha japet bho.pā.) śīghraṃ sidhyati, pratyādeśaṃ vā dadāti ma.mū.205kha/224
  5. āvartaḥ — dga' bral dga' ba la smod pa/ /lan bdun pas ni 'grub par 'gyur// saptāvarte bhavet siddhirviramānandadūṣakī he.ta.13kha/40; gzhal yas khang nas skyes bu de/ /lhung bar gyur cing sbrul gzugs kyi/ /rtse brgya pas ni rim pa yis/ /lan bdun dkris shing rnam par bcings// vimānapatitaḥ so'pi puruṣaḥ sarva (sarpa bho.pā.)rūpayā śanaiḥ saptabhirāvartaiḥ śatapadyā viveṣṭitaḥ a.ka.169kha/19.71; vāraḥ — lan gcig ekavāram ga.vyū.233ka/310; dra.lan brgya rtsa brgyad bzlas brjod byas pas aṣṭaśatajaptena ma.mū.212ka/231; le brgan du btsos pa'i skud pa la lan bdun bzlas brjod byas te saptajaptena sūtreṇa kusumbharaktena ma.mū.205ka/224; chos kyi 'khor lo lan gsum du bzlas pa rnam pa bcu gnyis su rab tu bskor ba la triparivartasya dvādaśākārasya dharmacakrasya pravartanāya a.sā.372ka/210;
  • avya.
  1. prati — ces smra bram ze de la ni/ /mi yi bdag pos lan smras pa// iti bruvāṇaṃ nṛpatirbrāhmaṇaṃ pratyuvāca tam a.ka.26ka/52.68; tshig gi lan prativacanam jā.mā.177kha/206; 'phrin gyi lan ni rab tu springs// dideśa pratisandeśam a.ka.310ka/40.34; smin legs tshig gi lan dag sbyin// dehi prativacaḥ subhru a.ka.107ka/64.232; phan tshun du phyag rgya dang phyag rgya'i lan te/ rdo rje dang rdo rje dril bu dag dang parasparaṃ mudrāpratimudreti vajravajraghaṇṭayoḥ vi.pra.179ka/3.191
  2. kṛtvaḥ — sbyin pa'i ma chags pa nyid lan bdun bshad do// saptakṛtvo dānasyāsaktatvamuktam sū.vyā.203ka/105; de bzhin gshegs pa de la lan brgya stong du phyag 'tshal lo// śatasahasrakṛtvastathāgataṃ vandate sma rā.pa.251ka/152; de'i steng du nyin gcig bzhin du lan bdun bdun bye tshan 'bab ste tasyopari divase divase saptakṛtvaḥ taptavālukā nipatati a.śa.163ka/151; kṛtvā— de rnams nyin lan gsum tshan lan gsum sangs rgyas dang byang chub sems dpa' rnams la 'bul lo// tāni triṣkṛtvā rātrau triṣkṛtvā divase buddhabodhisattvebhyo niryātayati śi.sa.159kha/152;

{{#arraymap:lan

|; |@@@ | | }}