lan smras pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
lan smras pa
* kri. pratyabhāṣata — de yis de skad brjod de la/ /bram zes 'dzum zhing lan smras pa// ityukte tena taṃ vipraḥ sasmitaḥ pratyabhāṣata a.ka.185ka/21.12; a.ka.29.81; pratyuvāca — ces smra bram ze de la ni/ /mi yi bdag pos lan smras pa// iti bruvāṇaṃ nṛpatirbrāhmaṇaṃ pratyuvāca tam a.ka.26ka/52.68; log par lta ba'i dug gi sgregs pa dang 'dra ba mi rigs pa'i tshig de'i lan du rigs pa'i tshul gyis smras pa asya…mithyādṛṣṭiviṣodgārabhūtamasamudācāravacanaṃ yuktenaiva krameṇa pratyuvāca jā.mā.175kha/203;

{{#arraymap:lan smras pa

|; |@@@ | | }}