lang tsho

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
lang tsho
* saṃ. yauvanam — de'i gzugs dang lang tsho dang mdzes pa rjes su dran nas 'dod chags kyi rgyags pas myos te tasyā rūpayauvanaśobhāṃ samanusmṛtya rāgamadamattāḥ a.śa.204kha /189; lang tsho smyon par dogs pa yi/ /thub pas mdzes ma de la smras// tāmuvāca munirmugdhāṃ yauvanonmādaśaṅkitaḥ a.ka.145ka/68.44; lang tsho tsha bas rab gdungs pa// santaptā yauvanoṣmaṇā a.ka.232ka/89.133; lang tsho yi ni rims yauvanajvaraḥ kā.ā.330ka/2.245; tāruṇyam — des kyang mdzes pa'i rnam pa can/ /brtan pa byis pa lang tsho yi/ /mtshams kyi dbus gnas nyid gyur pa/ /de mthong ya mtshan dag tu gyur// sā'pi taṃ rucirākāraṃ dṛṣṭvā vismayamāyayau dhīraṃ śaiśavatāruṇyasandhimadhyasthatāṃ gatam a.ka.148ka/14.106; lang tsho 'byor pa yis/ /myos pa tāruṇyavibhavonmadaḥ a.ka.182kha/80.22; vayaḥ — rigs dang gzugs dang lang tsho yon tan rnams dang ni/ /stobs ni rab tu che zhing nor gyis phyug gyur kyang/ /phyi ma'i tshe la su yang bde ba thob mi 'gyur// kulena rūpeṇa vayoguṇena vā balaprakarṣeṇa dhanodayena vā paratra nāpnoti sukhāni kaścana jā.mā.166ka/191; lang tsho'i tshe yang zhi zhing chos bzang bas// vayasyapi śamābharaṇā sthitiśca jā.mā.69ka/80;

{{#arraymap:lang tsho

|; |@@@ | | }}