langs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
langs pa
* bhū.kā.kṛ.
  1. utthitaḥ — de thos 'phral la rgyal po ni/ /'tsho ba thob pa bzhin du langs// śrutvaitatsahasā rājā labdhajīva ivotthitaḥ a.ka.148ka/68.82; gsus pa na gnas pa'i rlung ni lte ba'i phyogs nas langs nas brang du rgyas te/ mgrin par bsdus nas koṣṭhabhavo vāyurnābhipradeśādutthita urasi vistīrṇaḥ kaṇṭhe varttitaḥ ta.pa.143ka/737; samutthitaḥ — sems can rnams kyi mi shes pa las langs pa'i nyon mongs pa'i rdul gyi me lce thams cad rab tu zhi bar byed de sattvānāmajñānasamutthitāḥ sarvakleśarajojvālāḥ praśamayati da.bhū.269kha/61; vyutthitaḥ, o tā — ting nge 'dzin las langs pa'i samādhervyutthitasya a.sā.82ka/46; de nas phyi zhig na btsun mo dam pa de langs nas tataḥ paścātsā agramahiṣī vyutthitā vi.va.189ka/1.63; uditaḥ — 'dod chags langs shing ya mtshan cher gyur nas/ /bud med de la mig gis ring zhing bltas// uditamadanavismayaḥ striyaṃ tāṃ ciramanimeṣavilocano dadarśa jā.mā.74kha/86; prativibuddhaḥ — de nas byang chub sems dpas nang par nam langs nas dus bzhin du langs nas bltas na atha bodhisattvaḥ prabhātāyāṃ rajanyāṃ yathocitaṃ prativibuddhaḥ paśyati sma jā.mā.22kha/25; dra. — gos med skra ni gyen du langs/ /de ni yi dwags bzhin du 'thon// ūrdhvakeśo vivasanaḥ sa preta iva niryayau a.ka.284ka/105.25
  2. pravātaḥ — dgos pa bskyed pa'i mod la dbang chen gyi char phab ste/ ser bu bsil ba yang langs pa ngo mtshar lags so// āścaryaṃ…sahacittotpādācca māhendravarṣaṃ vṛṣṭam śītalāśca vāyavaḥ pravātā iti a.śa.39kha/34;

{{#arraymap:langs pa

|; |@@@ | | }}