lcang lo can

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
lcang lo can
# vi. jaṭilaḥ — śikhī śikhaṇḍī jaṭilo jaṭī mauṇḍī kirīṭavān pañcānanaḥ pañcaśikhaḥ pañcacīrakaśekharaḥ vi.pra.156ka/3.105;
  • nā. alakā, kuverasya rājadhānī — vasatiralakā nāma yakṣeśvarāṇām me.dū.142ka/1.7; alakavatī — catvāraśca mahārājāno alakavatīṃ rājadhānīṃ praviśya la.vi.100kha/147; alakāvatī (‘aḍakāvatī’ iti pāṭho'pi) — ala(ḍa)kāvatyāṃ rājadhānyāṃ puṇyakusumaprabhodyānavare suvarṇavarṇadhvajanāmni saptaratnaprabhavane śrīrmahādevī prativasati sma su.pra.31kha/61; *aṭakāvatī ma.vyu.4237; *aṭakavatī mi.ko. 138kha

{{#arraymap:lcang lo can

|; |@@@ | | }}