le lo can

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
le lo can
vi. alasaḥ — mi mkhas pa dang le lo can dang sgrub mi phod pa yin adakṣaśca bhavatyalasaḥ, anutthānasampannaḥ śrā.bhū.19kha/47; de yang le lo can zhig ste so'lasaḥ a.śa.229kha/212; ālasaḥ — gang zhig lan gcig ma yin mkhas pa nyams shing dpal bsten le lo can/ /las kyi ri mo rtsig pa med par bdag nyid kun gyis bkod de rnam par bkra// yatsīdatyasakṛtprayatnacaturaḥ śrīsaṃśrayaścālasaḥ tadvaicitryamabhitticitraracanaṃ sarvātmanā karmaṇām a.ka.173ka/101.24; kusīdaḥ — sems can 'di ni le lo can dge ba'i chos dang bral ba ste eṣa sattvaḥ kusīdaḥ śukladharmarahitaḥ śi.sa.105kha/104; khye'u le lo can gyis nga mthong na brtson 'grus rtsom par 'gyur te ayaṃ dārakaḥ kusīdo maddarśanādvīryamārapsyate a.śa.10kha/9; kuśīdaḥ — bag med pa ni le lo can rnams so// pramattāḥ kuśīdāḥ sū.vyā.219kha/126; kausīdyaprāptaḥ — byang chub sems dpa' grags 'dod ces bya ba le lo can du gyur pa yin no// yaśaskāmo nāma bodhisattvo'bhūt kausīdyaprāptaḥ sa.pu.10kha/14.

{{#arraymap:le lo can

|; |@@@ | | }}