legs par gdams pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
legs par gdams pa
bhū.kā.kṛ. susaṃyataḥ — legs gdams de yis de bzhin nyid du dam chos kyi/ /gtam dag zhar la byung bas tshim gyur de dag ni// tathaiva saddharmakathāprasaṅgaistāstoṣitāstena susaṃyatena a.ka.69ka/6.186; susaṃvṛtaḥ — byang chub sems dpa' sdom pa'i tshul khrims la gnas paji ltar na legs par gdams pa'i tshul khrims can'gyur zhe na kathaṃ ca bodhisattvaḥ saṃvaraśīle sthitaḥ… susaṃvṛtaśīlī ca bhavati bo.bhū.76ka/97; svabhihitaḥ — khyed kyis bdag la phan phyir legs par gdams pa de/ /spyod pa nyams su blangs te tshul bzhin mnyes par bgyi'o// tāvattvayā svabhihitaṃ hitakāmyayā me tatkarmaṇā vidhivadarcayituṃ yatiṣye jā.mā.94ka/108.

{{#arraymap:legs par gdams pa

|; |@@@ | | }}