legs par pha rol tu phyin pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
legs par pha rol tu phyin pa
* nā.
  1. supāragaḥ, bodhisattvaḥ — de nas byang chub sems dpa' legs par pha rol du phyin pas de dag spro bsring ba'i phyir smras pa athaitān supārago bodhisattvo vyavasthāpayannuvāca jā.mā.81ka/94; de lta bu mthong nas rab tu blong blong por gyur te/ legs par pha rol tu phyin pa'i drung du lhags nas smras pa dṛṣṭvā ca paramabhayaviṣādavihvalāḥ supāragamupetyocuḥ jā.mā.83kha/96
  2. supāragam, pattanam — de nas re zhig cig yul b+ha ru kats+tsha nas tshong pa gser gling du 'dong ba don grub par 'dod pa dag cig yul legs par pha rol tu phyin par lhags nas atha kadācidbharukacchādabhiprayātāḥ suvarṇabhūmivaṇijo yātrāsiddhikāmāḥ supāragaṃ pattanamupetya jā.mā.80ka/92;

{{#arraymap:legs par pha rol tu phyin pa

|; |@@@ | | }}