len par byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
len par byed pa
* vi. upādātā — de lta bas na phung po rnams len par byed pa yang 'ga' yang med la/ 'dor bar byed pa yang med do// tasmānnāsti skandhānāṃ kaścidupādātā, nāpi nikṣiptā abhi.bhā.88ka/1208; pratigrahītā — gal te tshes bco lnga la thams cad kyis ltung ba shes sam yid gnyis su gyur na len par byed pa bsgrub pa'i phyir dge slong 'ga' zhig rang gi phyir bcos pa'i don du gnas gzhan du gtang bar bya'o// sarve cet pañcadaśyāmāpattiṃ pratīyurvimatiṃ vā svapratikriyārthamāvāsāntare kañcit prasthāpayeyuḥ pratigṛhītṛsaṃvat – (grahītṛsampatt)yartham vi.sū.58ka/74;
  • saṃ.
  1. upādānam — len pa ni len par byed pa'o// upādānam upādiḥ tri.bhā.150ka/37; saṃgrahaḥ — chad pas bcad pa gzhan gyis len par byed pa la nyes pa sbom por 'gyur ro// avasāditasaṃgrahe'nyasya sthūlātyayaḥ vi.sū.8kha/9
  2. paryāhāraḥ — len byed lam ni bi ba d+hau/ /bI ba d+hau yang de bzhin no// paryāhāraśca mārgaśca vivadhau vīvadhau ca tau a.ko.224kha/3.3.96; vikretṛbhiḥ deśāntarādāhṛtaṃ vikrayasthānasthaṃ taṇḍulādidravyaṃ paryāhāraḥ a.vi.3.3.96;

{{#arraymap:len par byed pa

|; |@@@ | | }}