lha'i bdag

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
lha'i bdag
nā.
  1. = brgya byin marutpatiḥ, indraḥ — zhes pa dga' ma'i tshig thos nas/ /de bzhin zhes smra lha yi bdag// iti priyāvacaḥ śrutvā tathetyuktvā marutpatiḥ a.ka.174ka/78.11; surādhipaḥ — de nas lha yi bdag pos 'di ci zhes/ /brtags par gyur nas de yi rgyu rtog cing// kimetadityāgatasambhramastataḥ surādhipastatra vicintya kāraṇam jā.mā.45ka/53; surapatiḥ—dbang po lnga ldan mchod byed dang/…lha yi bdag indro marutvān maghavā…surapatiḥ a.ko.130kha/1.1.44; surāṇāṃ patiḥ surapatiḥ a.vi.1.1.44
  2. = gza' phur bu bṛhaspatiḥ, surācāryaḥ — lha bdag lha yi slob dpon dang/ /dbyangs bdag blo ldan bla ma dang// bṛhaspatiḥ surācāryo gīṣpatirdhiṣaṇo guruḥ a.ko.135ka/1.3.24; bṛhatāṃ vedamantrāṇāṃ patiḥ bṛhaspatiḥ a.vi.1.3.24.

{{#arraymap:lha'i bdag

|; |@@@ | | }}