lhan cig tu

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
lhan cig tu
avya. saha — sgra tsam gyis ni legs byas can/ /yongs su smin pa skyed pa na/ /mtha' ma'i sgra dang lhan cig tu/ /sgra ni blo la snang bar 'gyur// nādenāhitabījāyāmantyena dhvaninā saha āvṛttaparipākāyāṃ buddhau śabdo'vabhāsate ta.sa.99ka/876; sārdham — tshe dang ldan pa gnas brtan rgan po dang lhan cig tugtam rnam pa sna tshogs kyis 'dres nas phyogs gcig tu 'dug go// āyuṣmatā sthavireṇa sthaviranāmnā bhikṣuṇā sārdhaṃ…vividhāṃ kathāṃ vyatisārya ekānte niṣaṇṇaḥ a.śa.257ka/236; sāhityena — lhan cig tu ni skyes pa yang/ /de dag rang bzhin du ni snang// sāhityenāpi jātāste svarūpeṇaiva bhāsinaḥ ta.sa.72ka/672.

{{#arraymap:lhan cig tu

|; |@@@ | | }}