lo

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
lo
* saṃ. varṣam — des der lo khri'i bar du tshangs par spyod pa'i gnas bsrungs pa tatrānena daśa varṣasahasrāṇi bra– hmacaryāvāsaḥ pratipālitaḥ a.śa.246kha/226; dan da ka yi nags tshal tshig/ /lo mang zhig tu rtswa ma skyes// uddagdhadaṇḍakavanaṃ varṣairbahubhistṛṇa na jātā la.vi.154kha/231; mi rnams tshe ni de bzhin du/ /lo brgya dag tu bsgrags pa yin// mānuṣāṇāṃ tathāyuṣyaṃ śatavarṣāṇi kīrtitāḥ ma.mū.198kha/213; varṣakam — gang gi char med kyis dag pa'i/ /mu ge lo ni bcu gnyis la/ /zas kyis sems can kun gyi srog/ /rab tu 'tsho ba nyid du bsgrubs// avṛṣṭimṛṣṭe durbhikṣe yena dvādaśavarṣake vihitaṃ sarvasattvānāmaśanaprāṇavartanam a.ka.161ka/17.50; vatsaraḥ — stong phrag bzhi bcu dag dang ni/ /brgya phrag dag gi lo rnams kyang/ /lus can rnams kyi tsher gyur pa/ /de dus rtsod la sdang ba byung// catvāriṃśatsahasrāṇi vatsarāṇāṃ śatāni ca babhūva dehināmāyustasya kāle kalidviṣaḥ a.ka.48ka/5.12; saṃvatsaraḥ — gling chen po bzhir zla ba bcu gnyis kyi lor nyin mtshan du char pa bab dvādaśamāsikena saṃvatsareṇa caturmahādvīpeṣu rātrindivamavicchinnaṃ devo varṣati kā.vyū.209ka/267; lo drug gis saṃvatsaraiḥ ṣaḍbhiḥ a.ka.141ka/68.2; abdaḥ — lo zhes bya ba ni lo skor gyi rnam grangs yin no// abda iti saṃvatsaraparyāyaḥ ta.pa.329kha/1127; dus kyi lo ste lo gsum dang phyogs gsum gyi bar du kālābdaṃ trivarṣatripakṣaṃ yāvat vi.pra.252ka/2.65; lo ni stong phrag bdun cu gnyis/ /skye bo tshe ring gyur tshe sngon// dvāsaptatisahasrābdadīrghāyuṣi jane purā a.ka.34kha/54.4; hāyanaḥ, o nam — lo ni drug bcu lon pa'i glang/ /glang chen gang du khyer gyur pa/ /der ni ba dang lug khyer bar/ /rjes su dpags nas shes par bya// hastino yatra uhyante kuñjarāḥ ṣaṣṭihāyanāḥ upamānena vijñeyā ūḍhāstatra gaveḍakāḥ vi.va.191kha/1.66; vatsaḥ — ba t+sau be 'u lo dag gnyis// vatsau tarṇakavarṣau dvau a.ko.234kha/3.3.226; vasyate chādyata iti vatsaḥ vasa ācchādane a.vi.3.3.226; mi.ko.88ka;
  • avya.
  1. kila i. niścaye — nam yang mtshon dang bud med kyi/ /nu ma'i dkyil 'khor la ma reg/ /mi ma yin pa 'ga' zhig ni/ /lag ni 'bras med yin no lo// na spṛśatyāyudhaṃ jātu na strīṇāṃ stanamaṇḍalam amanuṣyasya kasyāpi hasto'yaṃ na kilāphalaḥ kā.ā.339ka/3.121 ii. arucau — lo'i sgra ni ma rangs pa ston par byed pa yin no// kilaśabdo'rucisūcakaḥ ta.pa.165kha/786 iii. vārttāyām — sangs rgyas ma ru bdag gyur cig/ /ces pa'i smon lam sngon btab pas/ /dri med mdzes par mi yul 'ongs/ /bi shwa ka rma'i bu mo lo// syāmahaṃ śuddha (buddha li.pā.)māteti purā praṇidhitaḥ kila viśvakarmasutā martyamājagāmāmaladyutiḥ a.ka.208kha/24.5
  2. la ityasya paścāt prayujyamānaḥ nipātaśabdaḥ ( slar bsdu/ go ngo do no bo mo 'o/ /ro lo so to slar bsdu ste/ /rdzogs tshig zla sdud ces kyang bya// ) — ( phyag 'tshal lo ) de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas shAkya thub pa la phyag 'tshal lo// namaḥ śākyamunaye tathāgatāyārhate samyaksaṃbuddhāya śi.sa.94kha /94; ( gsol lo ) — 'phags pa bdag gis khyod la tshig rtsub po smras pa de bzod par gsol lo// kṣamasva ārya yanmayā tvayi paruṣā vāg niścāritā a.śa.137kha/127; ( 'grol lo )— de dag rtog pa tsam yin par/ /gang gis rtogs pa de 'grol lo// kalpanāmātramevedaṃ yo budhyati sa mucyati la.a.159ka/107; ( tshul lo )— rnam pa ni tshul lo// vidhiḥ prakāraḥ ta.pa.75ka/603.

{{#arraymap:lo

|; |@@@ | | }}