log

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
log
* kri. ( ldog ityasya bhūta., vidhau)
  1. = log shig virama — dam pa ma yin pa'i chos sdig pa de las log shig virama tvamasmāt pāpakādasaddharmāt vi.va.121kha/1.10
  2. nivartate — rgyu ldog pa na rgyu dang ldan pa log ste hetunivṛttau hi satyāṃ hetumānnivartate ta.pa.283ka/1031; = log pa/log nas pratyudāvṛtya — 'od des 'jig rten gyi khams mtha' yas mu med pa khyab par byas nas tshangs pa'i 'jig rten gyi bar du mngon par byung ste slar log nas tadanantāparyantān lokadhātūnābhayā spharitvā yāvad brahmalokamabhyudgabhya punareva pratyudāvṛtya a.sā.321ka/180.

{{#arraymap:log

|; |@@@ | | }}