log par lta ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
log par lta ba
* saṃ. mithyādṛṣṭiḥ — 'di lta ste/ lta bas gzings pa 'di ni log par lta ba'i nang na ma rungs pa ste idamagraṃ mithyādṛṣṭīnāṃ yaduta gahanatādṛṣṭiḥ śi.sa.96kha/96; chad par lta ba dang log par lta ba ni med pa'i sgor zhugs pa'i phyir sgro 'dogs par byed pa ma yin no// ucchedadṛṣṭirmithyādṛṣṭiśca na samāropike, abhāvamukhapravṛttatvāt abhi.bhā.231ka/779; viparyāsaḥ — log par lta ba la spyad par gyur cing da ltar yang log par lta ba la spyod do// viparyāse caritāvinaḥ, etarhyapi viparyāse caranti a.sā.332kha/187;
  • pā.
  1. mithyādṛṣṭiḥ i. akuśalakarmabhedaḥ — srog gcod pa dang ma byin par len pa danglog par lta ba rnams ni mi dge ba bcu'o// prāṇātipātādattādāna…mithyādṛṣṭayo daśākuśalāḥ ta.pa.315ka/1096; abhi.ko.14ka/4.82; kudṛṣṭiḥ— de nas mi dge ba bcu yongs su spang ba bsgom par bya ste/ srog gcod pa danglog lta'o// tato daśākuśalaparityāgaṃ vibhāvayet prāṇātipātam…kudṛṣṭiṃ ceti vi.pra.32ka/4.5; mithyādarśanam— debdag nyid kyang log par lta ba spangs shing gzhan yang log par lta ba spong ba la yang dag par 'god do// saḥ…ātmanā ca mithyādarśanātprativirato bhavati, parānapi ca mithyādarśanaviramaṇāya samādāpayati a.sā.286kha/162 ii. anuśaya/dṛṣṭisvabhāvabhedaḥ — lta ba'i rang bzhin lnga ni/ 'jig tshogs la lta ba dang log par lta ba dang mthar 'dzin par lta ba dang lta ba mchog tu 'dzin pa dang tshul khrims dang brtul zhugs mchog tu 'dzin pa'o// pañca dṛṣṭisvabhāvāḥ—satkāyadṛṣṭiḥ, antagrāhadṛṣṭiḥ, mithyādṛṣṭiḥ, dṛṣṭiparāmarśaḥ, śīlavrataparāmarśaśca abhi.bhā.228ka/765; lta ba rnam pa lnga'i bye brag ni 'jig tshogs la lta ba danglog par lta ba dang dṛṣṭeḥ pañcākāro bhedaḥ—satkāyadṛṣṭiḥ…mithyādṛṣṭiḥ abhi.sa.bhā.40ka/55; mithyādṛk — log lta the tshom de dag dang/ /ldan dang 'ba' zhig ma rig dang// mithyādṛgvimatī tābhyāṃ yuktā'vidyā'tha kevalā abhi.ko.16kha/5.14
  2. mithyādṛk ( mithyādṛṣṭiḥ), akṣaṇabhedaḥ— dmyal ba yi dwags dud 'gro dang/ /kla klo tshe rings lha dang ni/ /log lta sangs rgyas mi 'byung dang/ /lkugs pa 'di rnams mi khom brgyad// narakapretatiryañco mlecchā dīrghāyuṣo'marāḥ mithyādṛgbuddhakāntārau mūkatā'ṣṭāvihākṣaṇāḥ bo.pa.45kha/5; mithyādarśanam ma.vyu.2305 (45ka);

{{#arraymap:log par lta ba

|; |@@@ | | }}