lta bu

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
lta bu
*avya. iva — 'di'i yul gyi rnam pa lta bu'i rnam pa ni yul gyi rnam pa ste shes pa'o// viṣayākāra ivākāro'sya viṣayākāraṃ jñānam pra.a.19kha/22; vat — 'chi dang skye dang khyad par 'phags/ /bdag gzhan la sogs lta bu yin// zhes bya ba ni 'chi ba lta bu dang skye ba lta bu dang khyad par du 'phags pa nyid lta bu dang bdag gzhan nyid la sogs pa lta bu'o// maraṇotpattiviśiṣṭātmānyatādivaditi maraṇavat, utpattivat, viśiṣṭavat, ātmānyatādivat abhi.sphu.110ka/797;
  • vi.
  1. samaḥ — zhe sdang lta bu'i sdig pa med// na ca dveṣasamaṃ pāpam bo.a.6.2; tulyaḥ — lha min gang brgya byin lta bu yin na yang śakratulyo'pi yo daityaḥ he.ta.7kha/20; sadṛśaḥ — skad cig ma gnyis ni bar chad med pa'i lam lta bu yin la/ gsum pa ni rnam par grol ba'i lam lta bu yin no// dvau hi kṣaṇāvānantaryamārgasadṛśau, tṛtīyo vimuktimārgasadṛśaḥ abhi.bhā.25ka/960; prakhyaḥ — mdzod lta bu koṣṭhāgāraprakhyaḥ sū.a.140kha/17
  2. (uttarapade) upamā — sems ni glog lta bu'o// vidyudupamaṃ cittam abhi.sphu.178kha/930; sgyu ma lta bu māyopamaḥ sū.a.142ka/19; nibhaḥ — nibhasaṃkāśanīkāśapratīkāśopamādayaḥ a.ko.2.10.37; nitarāṃ bhātīti nibhaḥ a.vi.2.10.37; sannibhaḥ ta.pa.; ābhā — rin chen 'byung gnas lta bu'i 'gro ba rnams// ratnākarābhaṃ jagat ra.vi.108kha/66; saṃkāśaḥ — 'dzin pa shel gong dag pa lta bu grāhakaḥ śuddhasphaṭikasaṃkāśaḥ ta.pa.128kha/707; kalpaḥ — ting nge 'dzin la brtson pa ni rmugs pa dang gnyid kyis 'jigs te ngo bo 'dra ba lta bu yin pa'i phyir ro// samādhiprayuktasya hi styānamiddhād bhayam, samānarūpakalpatvāt abhi.sphu.138kha/853; vidhaḥ — khyod lta bu bhavadvidhaḥ jā.mā.148kha/172; de lta bu tathāvidhaḥ he.bi.240kha/55; ākāraḥ — dge 'dun bsrungs khyod kyis sems can rtsig pa lta bu gang dag mthong ba yāṃstvaṃ saṃgharakṣita sattvānadrākṣīḥ kuḍyākārān śi.sa.37kha/36; prakāraḥ — de lta bu tatprakāraḥ sū.a.130kha/3; kalanā — ci yang 'di ni su yi yid la zug rngu lta bur bsgrub ma yin// vidhatte kasyaiṣā kimapi na manaḥśalyakalanām a.ka.35kha/54. 14; bhūtam — sems can rnams kyi ma lta bu sattvānāṃ mātṛbhūtāḥ sū.a.241ka/155; chos ni sman lta bu yin bhaiṣajyabhūto dharmaḥ abhi.sphu.235ka/1026; rupam — de lta bu zhes bya ba ni de'i rnam pa'am de'i ngo bo nyid do// tadrūpa iti tatprakāraḥ, tatsvabhāva iti vā abhi.sphu.221kha/1001; sthānīyam — bla ma lta bu gurusthānīyaḥ śrā.bhū.18ka/42; yang dag pa'i ngag dang las kyi mtha' dang 'tsho ba rnams ni lte ba lta bu yin te samyagvākkarmāntājīvā nābhisthānīyāḥ abhi.sphu.209kha/983; saṃsthānīyam — me long shin tu gsal ba lta bu svacchadarpaṇasaṃsthānīyam pra.a.92kha/100; sthānam — chags nyer (?) lta bu ni sgrib pa'o// āvaraṇamṛṇasthānam sū.a.241kha/156; saṃsthānam — mu stegs can gyis brjod pa ni/ /kun gzhi snying po lta bu bsam// ālayaṃ garbhasaṃsthānaṃ mataṃ tīrthyānuvarṇitam la.a.186ka/156; kṛtiḥ — pad mo lta bu'i gzhal med khang chen por padmakṛtau mahāratnavimāne la.a.82kha/30;

{{#arraymap:lta bu

|; |@@@ | | }}