lta ci smos

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
lta ci smos
= lta smos kyang ci dgos kaḥ punarvādaḥ — gzugs 'das pa dang ma 'ongs pa yang mi rtag na da ltar byung ba lta ci smos rūpamanityamatītamanāgatam, kaḥ punarvādaḥ pratyutpannasya abhi.sphu.113ka/804; kiṃ punaḥ — mya ngan las 'das pa'ang sgyu ma lta bu rmi lam lta bur smra na chos gzhan lta ci smos nirvāṇamapi māyopamaṃ svapnopamamiti vadāmi, kiṃ punaranyaṃ dharmam a.sā.36ka/20; kimaṅga punaḥ — lha dang lha ma yin gyi 'jig rten gyi tshig dang yi ge sna tshogs kyis rnam par rmongs par byed do//…mi rnams lta ci smos devāsuralokaṃ vicitrapadavyañjanairvyāmohayati…kimaṅga punarmānuṣān la.a.124kha/71; kimuta — blo gros chen po srin po rnams kyang de bzhin gshegs pa rnams kyi chos kyi chos nyid bzang po 'di thos nas sha za ba las rnam par ldog cing srin po'i rang bzhin dang bral nas snying rje can du 'gyur na/ chos 'dod pa'i skye bo rnams lta ci smos rākṣasyāpi mahāmate tathāgatānāmimāṃ dharmasudharmatāmupaśrutya upagatarakṣabhāvāḥ kṛpālavā bhavanti māṃsabhakṣaṇavinivṛttāḥ, kimuta dharmakāmāḥ janāḥ la.a.153kha/100; prāgeva — ma bcol bar grogs su 'gro la bcol na lta ci smos ayācito'pi sahāyībhāvaṃ gacchati prāgeva yācitaḥ bo.bhū.79ka/101; kutaḥ — shA ri'i bu gang zag de lta bu'i rang bzhin can ni blta bar yang ngas mi gnang na de dag dang 'grogs pa lta ci smos/ rnyed pa dang bkur sti lta ci smos/ gnas pa lta ci smos nāhaṃ śāriputra evaṃrūpāṇāṃ pudgalānāṃ darśanamapyabhyanujānāmi, kutastaiḥ saha saṃvāsaṃ kuto vā lābhasatkāraṃ kutaḥ sthānam a.sā.162ka/91.

{{#arraymap:lta ci smos

|; |@@@ | | }}