ltung ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ltung ba
*kri. (avi.; aka.) patati — gang ltung ba de ni mi 'dzin la/ gang 'dzin pa de ni ltung ba ma dmigs te yaśca patati na tasya dhāraṇam yasya ca dhāraṇaṃ na tasya patanopalambhaḥ pra.a.73kha/81; rab tu 'jigs pa'i sems can dmyal bar ltung// patanti bhīmānnarakaprapātān jā.mā.93kha/108; dra. ltu+ung bar 'gyur/ ltu+ung bar byed/
  • saṃ.
  1. pātaḥ — skar mda' ltung ba ulkāpātaḥ bo.bhū.46ka/54; 'jig rten na yang shing gi rtse mo nas ltung ba'am 'da' ba ste vṛkṣādimūrdhabhyo hi loke pāto vā bhaved, atipāto vā abhi.sphu.167ka/908; prapātaḥ — 'di dag ni kho bos ngan song gsum gyi rgyud du ltung ba las yongs su bzung ba'o// mayaite sattvāḥ tāritāstryadhvāpāyagatiprapātāt ga.vyū.13ka/111; patanam — gang ltung ba de ni mi 'dzin la/ gang 'dzin pa de ni ltung ba ma dmigs te yaśca patati na tasya dhāraṇam yasya ca dhāraṇaṃ na tasya patanopalambhaḥ pra.a.73kha/81; nipātaḥ — sems can dmyal ba la sogs pa log par ltung bar 'gro ba'i phyir ro// narakādivinipātagamanāt bo.pa.88ka/50; nipatanam — ltung ba dag la nye ba 'dir/ /rten ni rab tu bsam par mdzod// āsanne'sminnipatane cintyatāmavalambanam a.ka.173kha/78.6; prapatanam — ngan song du ltung bas 'jigs pa'i phyir apāyaprapatanabhayāt śi.sa.42ka/39
  2. = nyes pa āpat, doṣaḥ — gal te bdag nyid nyam chung na/ /ltung ba chung ngu'ang gnod par byed// āpadābādhate'lpāpi mano me yadi durbalam bo.a.7.52; atyayaḥ — dmyal ba la sogs pa rnams su 'dis shin tu ltung bar byed pas na ltung ba'o/ /las mi dge ba ati yatatyanena narakādiṣu iti atyayaḥ, aśubhaṃ karma bo.pa.68kha/36
  3. pā. āpattiḥ — de la ltung ba ni ltung ba'i ris lnga tatrāpattiḥ pañcāpattinikāyāḥ sū.a.165ka/56; rtsa ba'i ltung ba lnga pañca mūlāpattayaḥ bo.pa.108ka/78; nye 'khor gyis zhus pa las ltung ba dang ltung ba med pa'i rnam par 'byed par rig par bya'o// upāliparipṛcchāyāmāpattyanāpattivibhāgo veditavyaḥ bo.pa.101kha/70;

{{#arraymap:ltung ba

|; |@@@ | | }}