lus ngan

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
lus ngan
* nā. kuberaḥ, dhanādhipaḥ/yakṣādhipatiḥ — de nas bA lo k+Sha zhes pa'i/ /yul du de bzhin gshegs pa byon/ /lus ngan gyis bzhin tshong dpon ni/ /legs par rab sad ces pas mchod// atha bālokṣanāmānaṃ deśaṃ prāptastathāgataḥ śreṣṭhinā suprabuddhena kubereṇeva pūjitaḥ a.ka.45kha/57.6; rgyal po chen po lus ngan ni gnod sbyin nor bu rin po che skar ma'i 'od zer thogs pabye ba khrag khrig brgya stong phrag du ma dag dang lhan cig tu byang phyogs nas 'ongs par gyur te uttarasyā diśaḥ kubero mahārāja āgato'bhūt sārdhamanekairyakṣakoṭiniyutaśatasahasraiḥ jyotīrasamaṇiratnaparigṛhītaiḥ la.vi.108kha/157; de dag bdag po rgyal po ni/ /mi la zhon pa lus ngan po// teṣāṃ cādhipatī rājā kubero naravāhanaḥ la.vi.186kha/284; de nas gnod sbyin gyi rgyal po chen po lus ngan pos bcom ldan 'das la phyag 'tshal nas 'di skad ces gsol to// atha kubero mahāyakṣarājā bhagavantaṃ namasyaivamāha sa.du.118ka/200; lus ngan dang ni mig gsum grogs/ /gnod sbyin rgyal po gsang ba'i bdag/ … /dpal ster bsod nams skye bo'i dbang// kuberastryambakasakho yakṣarāḍ guhyakeśvaraḥ …śrīdapuṇyajaneśvarāḥ a.ko.132kha/1.1.71; kutsitaṃ beraṃ śarīramasyeti kuberaḥ a.vi.1.1.71;
  1. śarīrakam — gtsang ba min pa kun gyi gter/ /byas pa mi gzo rnam par 'jig/ /lus ngan dag gi ched du yang/ /rmongs pa dag ni sdig par byed// sarvāśucinidhānasya kṛtaghnasya vināśinaḥ śarīrakasyāpi kṛte mūḍhāḥ pāpāni kurvate nā.nā.241ka/145
  2. = ru rta kauveram, kuṣṭham mi.ko.57kha

{{#arraymap:lus ngan

|; |@@@ | | }}