ma grub pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ma grub pa
* kri. na prasiddhyati — rtog med skad cig de la ni/ /smra ba nyid ni ma grub bo// tasmin kṣaṇe (')vikalpe tu vaktṛtvaṃ na prasiddhyati ta.sa.122kha/1067;
  • saṃ.
  1. asiddhiḥ — don gzhan yin na/ dngos po byed pa po ma yin par thal ba dang 'brel pa yang ma grub bo// arthāntaratve bhāvasyākārakatvaprasaṅgaḥ sambandhāsiddhiśca ta.pa.222kha/914; bde byed bdag po'i lugs kyis dpe ma grub pa nyid du dogs pa yin te śaṅkarasvāmimatena dṛṣṭāntāsiddhimāśaṅkate ta.pa.183kha/828; na siddhiḥ— nam mkha'i pad+ma ladngos por gyur pa'i rtag pa nyid ma grub pa ākāśakuśeśayasya…na vastubhūtanityatvasiddhiḥ ta.pa.174kha/807; aprasiddhiḥ — de ni ma grub dngos nyid na/ /de yi rab grub gzhan cir 'gyur// tasyāprasiddhirūpatve prasiddhistasya kā parā ta.sa.73kha/688; aniṣpattiḥ — gcig ni ma grub pa yi phyir/ /du ma'i rang bzhin yang mi srid// ekāniṣpattito'nekasvabhāvo'pi na sambhavī ta.sa.73ka/680; apariniṣpattiḥ — yul ma grub pa'i phyir rang gi ngo bo nyid med pas de ji ltar sgra las rtogs par nus viṣayasyāpariniṣpatteḥ svarūpābhāvāt kathaṃ śabdādasau pratyetuṃ śakyaḥ pra.a.7kha/9
  2. asampattiḥ — ma grub na sbyin par byed pa la bsgrags par bya'o// asampattau dātāraṃ śrāvayet vi.sū.25ka/31
  3. = ma grub pa nyid asiddhatā — de la phyogs dang po la gtan tshigs the tshom za ba'i ma grub pa yin la tatrādye pakṣe sandigdhāsiddhatā hetoḥ ta.pa. 172kha/802; asiddhatvam — dpe'i skyon nyid dang bsgrub bya'i (?)chos la sogs pa ma grub pa'o// dṛṣṭāntadoṣaḥ sādhanadharmāsiddhatvam nyā.pra.184kha/8;

{{#arraymap:ma grub pa

|; |@@@ | | }}