ma lus pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ma lus pa
* vi. aśeṣaḥ — sdig pa ma lus pa spangs pa prahīṇāśeṣaduritāḥ ta.pa.322kha/1112; niḥśeṣaḥ—sangs rgyas thams cad ma lus pa lhag ma med pa dang mtha' dag la mchod cing rim gro bya ba'i phyir aśeṣaniḥśeṣānavaśeṣasarvabuddhapūjopasthāpanāya da.bhū.177ka/9; niravaśeṣaḥ — ji srid du nyon mongs pa dang las dang skye ba'i kun nas nyon mongs pa ma lus pa 'gags pa las gyur pa de bzhin gshegs pa'i khams mngon du ma byas pa yāvacca niravaśeṣakleśakarmajanmasaṃkleśanirodhasamudbhūtaṃ tathāgatadhātuṃ na sākṣātkurvanti ra.vyā.92kha/33; apariśeṣaḥ — de'i tshor ba thams cad ma lus par 'di nyid du 'gag par 'gyur asya sarvāṇi vedanāni apariśeṣaṃ nirudhyante a.śa.281ka/258; akhilaḥ — de nas nor rnams ma lus pa/…/byin nas tatastadakhilaṃ vittaṃ vitīrya a.ka.327kha/41.41; nikhilaḥ — gti mug mun pa ma lus bcom nas ni// mohatamo nikhilaṃ vinihatya rā.pa.228kha/121; sakalaḥ—gshin rje'i skyes bus pags pa ma lus bshus pas shin tu nyam thag cing// yamapuruṣāpanītasakalacchavirārtaravaḥ bo.a.22ka/7.45; samastaḥ — phyogs cha la yang ma lus par/ /de ni mkhas pas shes par bya// digbhāge'pi samasto'sau vijñeyo matiśālibhiḥ ta.sa.95ka/840; kṛtsnaḥ — gang ji tsam grub pa de dag thams cad ma lus par sgrub pa 'di'i rgyu ni yang dag pa'i shes pa yin no// yā kācit siddhiḥ, sā sarvā kṛtsnaivāsau samyagjñānanibandhaneti nyā.ṭī. 39ka/31; sarvaḥ — bstan bcos ma lus 'don pa dang// paṭhanaṃ sarvaśāstrāṇām ma.mū.182ka/111;

{{#arraymap:ma lus pa

|; |@@@ | | }}