mang po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mang po
* vi. bahuḥ — rdzas mang po 'dus pa bahudravyasamūhaḥ śi.sa.128ka/124; nyes pa mang po ldan pa'i ngan song lam// apāyamārgo bahudoṣayuktaḥ a.śa.78ka/69; grogs po mang bahumitraḥ ma.mū.196kha/210; sangs rgyas kyi yon tan rnam par dbye ba'i tshigs su bcad pa mang ste buddhaguṇavibhāge bahavaḥ ślokāḥ sū.vyā.256ka/175; subahuḥ — rin po che mang pos brgyan pa subahuratnakhacite la.a.60ka/6; prabhūtaḥ — sdug bsngal mang po drag po dag nyams su blangs shing prabhūtāni tīvrāṇi duḥkhānyabhyupagatāni bo.bhū.103kha/132; bdag ni nor mang zhing prabhūtaṃ me dhanam jā.mā.12kha/12; pracuraḥ — khyod nitshig mang po/ /smras pa de dag dgongs pa ni/ /de bzhin nyid du brjod par 'os// uktaṃ tvayā vacaḥ pracuraṃ tadabhiprāyaṃ vaktumarhasi tattvataḥ a.ka.293ka/37.61; vipulaḥ — nor mang po rnyed de phun sum tshogs par gyur nas adhigatavipuladhanasamṛddhinā jā.mā.153kha/177; bhūriḥ — de nas nor mang mi bdag gis/ /byin nas atha dattvā bhūri dhanaṃ nṛpaḥ a.ka.301ka/39.41; yid 'ong mang po la chags bhūridayitāsaktasya a.ka.251ka/93.28; analpakaḥ — sdug bsngal mang pos skyed phyir dang// duḥkhaiścānalpakaiḥ samuditatvāt abhi.sphu.154ka/878; bahulaḥ — ta ma la dang na ga ta ma la dang bi du la dang ni tsu la mang po dang tamālanaktamālavidulaniculakṣupabahule jā.mā.150kha/174; chos re re la yang gzugs can dang gzugs can ma yin pa dang bstan du yod pa la sogs pa'i bye brag gis mang du ston pa'i phyir ro// ekaikasya dharmasya rūpyarūpisanidarśanādiprabhedena bahulanirdeśāt sū.vyā.165ka/56; sambahulaḥ — byang chub sems dpa' sems dpa' chen po mang po sambahulaiśca bodhisattvairmahāsattvaiḥ su.vyū.196ka/254; mdza' sde bo mang po zhig kyang chang gis ra ro zhing myos nas sambahulāśca goṣṭhikā madyamadākṣiptāḥ a.śa.84kha/75; bhūyaḥ — de slad khyed gnyis rin chen ni/ /mang po blangs nas 'gro bar bya// tasmād bhavadbhyāṃ gantavyaṃ ratnānyādāya bhūyase a.ka.321ka/40.163; anekaḥ — de dag la sogs pa dang gzhan yang lha brgya stong mang po 'dus te etāni cānyāni cānekāni devaśatasahasrāṇi sannipatya la.vi.26kha/31; der ni rgyal po dgra mang rnams/ /rnam par skrag byed ral gri'i gnyen// vitrāsitānekaśatrunistriṃśabāndhavaḥ…nṛpaḥ a.ka.240kha/28.3; aughaḥ — skye bo mang pos janaughaiḥ jā.mā.146kha/170; sulabhaḥ — g.yul 'gyed tshe na gnod pa mang// yuddhe ca sulabhā vyathā bo.a.18ka/6.19; udāraḥ — kun dga' bo sems can dbul po nigos mang po dangdag dgos par mi 'dzin te kimānanda daridrasattvānāṃ …udārairvā vastraiḥ… prayojanam su.pa.35ka/14; ākulaḥ — ri dwags mang mṛgākulāni jā.mā.51ka/60; mahān — nor mang mahādhanaḥ a.śa.72kha/63; sems can mang po'i don gnas phyir mahāsattvārthaniśrayāt sū.a.138ka/13; de tshe dus mang btang snyoms kyis/ /rig byed nyams par gyur nas ni// (vedaḥ) tataḥ kālena mahatā tūpekṣitavināśitaḥ ta.sa.113ka/979; anekavidhaḥ — 'jigs pa mang po'i sdug bsngal bhayamanekavidhaṃ ca duḥkham jā.mā.103ka/119; bahuvidhaḥ — dngos po mtha' yas so sor gnas pa mang po rnams// bhinnāśrayān bahuvidhānamitāṃśca bhāvān jā.mā.132kha/153; vividhaḥ — gnod pa mang pos rtag tu sdug bsngal na// viśasanairvividhaiśca sadāturaḥ jā.mā.177kha/206; mtshan mar rnam par rtog pa mang po vividhanimittavikalpaḥ la.a.128ka/74;
  • saṃ.
  1. saṅghātaḥ — nyi ma'i 'od zer mang po ltar dinakarakiraṇasaṅghātamiva jā.mā. 173kha/200; 'jig pas na 'jig pa'o/ /bsags pas na tshogs pa ste/ mang po dang phung po zhes bya ba'i tha tshig go// sīdatīti sat cayaḥ kāyaḥ, saṅghātaḥ skandha ityarthaḥ abhi.bhā.229kha/772; nicayaḥ ma.vyu.5075 (77ka); kalāpaḥ — sems dang sems las byung ba mang po cittacaittakalāpaḥ la.a.115ka/61; kāyaḥ — skye bo mang po 'du'o// janakāyaḥ sannipatati a.śa.200ka/185; sems dpa' chen po des nags tshal de na 'khod pa'i sems can mang po rnams yongs su bskyangs pas paripālyamānastena mahāsattvena tasmin vanapradeśe sattvakāyaḥ jā.mā.210ka/245; grāmaḥ — sa bon mang po bījagrāmāḥ sa.pu.47ka/84; glu'i dbyangs Sha D+dza dangkai shi ka dang glu'i dbyangs mang por sbyar ba la sogs pa dang ldan zhing ṣaḍja…kaiśikagītasvaragrāmamūrchanādiyuktena la.a.56kha/1
  2. gaṇaḥ — blon po mang pos bskor amātyagaṇaparivṛtaḥ jā.mā.156kha/180; bung ba mang po sgra 'byin pa zhig tu madhukaragaṇopakūjite jā.mā.12ka/12; pūgaḥ — 'dus pa'am tshogs sam mang po 'am 'khor gang yang rung ste ye kecitsaṅghā vā gaṇā vā pūgā vā pariṣado vā a.śa.28ka/24; yūtham—spre'u mang po'i bdag po vānarayūthādhipatiḥ jā.mā.157kha/182; ngang pa mang po haṃsayūtham jā.mā.118ka/137; kulam — nya mang mīnakulam jā.mā.204kha/238; sārthaḥ — ri dwags mang po mṛgasārthaḥ jā.mā.151ka/174; saṅghaḥ ma. vyu.5080 (77ka)
  3. = mang po nyid bāhulyam — gtan tshigs la sogs pa yang brjod pa mang po la skyon med (?yod )pa nyid kyi phyir hetutvādibāhulyasya punarvacanasya doṣatvāt vā.nyā.349ka/108; de la lci dang yang ba rnams/ /mang dang nyung ba nyid spel bas/ /mtho dma' yi ni rnam pa de/ /brjod pa la sogs rnams la blta// tad gurūṇāṃ laghūnāṃ ca bāhulyālpatvamiśraṇaiḥ uccāvacaprakāraṃ tad dṛśyamākhyāyikādiṣu kā.ā.321ka/1.81; bahutvam — de dag ni ming mang ba'i phyir dngos po mang por mi rtog mod kyi na caiṣāṃ nāmabahutvādbhāvabahutvaṃ vikalpyate la.a.132ka/78; bahutvatā — 'byung ba tha dad mtshan gyis gzugs/ /ji ltar gzugs rnams mang por 'gyur// bhūtairvilakṣaṇaiḥ rūpaṃ kathaṃ rūpabahutvatā la.a.182ka/149; bahulatvam — gdungs pa na ni 'dzin khri mang tapanyāṃ grāhabahulatvam vi.va.213kha/1.88; bhūyastvam — 'jig rten pas ni sgra gcig la/ /sbyor ba mang po snyam du sems// lokaḥ prayogabhūyastvaṃ śabdasyaikasya manyate ta.sa.90ka/816; ākīrṇatā — mi mthun pa dang mang po yi/ /skyon yang yon tan bzhin dgongs shing// dvandvānyākīrṇatā ceti doṣān guṇavadudvahan śa.bu.114kha/113;

{{#arraymap:mang po

|; |@@@ | | }}