mchod byed

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mchod byed
* kri.
  1. (varta.) pūjayati — atha ca satkurvanti…pūjayanti ca mām la.a.132kha/78; tatra yadbodhisattvaḥ sākṣāt tathāgatarūpakāyameva pūjayati bo.bhū.123kha/159; pūjyate — sabrahmakāṇi bhikṣavastāni kulāni yeṣu kuleṣu mātāpitarau samyaṅ mānyete, samyak pūjyete a.śa.97ka/87; bhūmilābhaṃ vinācāryo gṛhasthaḥ pūjyate yadā va.pra.91ka/3.3; pūjāṃ prakaroti — anena balinā yadi sarvabhūtān pūjāṃ prakurvanti śubhāya yoginaḥ he.ta.23ka/74; pūjāṃ prayojayati — yatpunarbodhisattvaḥ asammukhībhūte tathāgate tathāgatacaitye vā tathāgatacittamabhisaṃskṛtya pūjāṃ prayojayati bo.bhū.123kha/160; abhyarcayati — dīpadhūpagandhamālyavilepanairabhyarcayati a.śa.21kha/18; abhyarcanaṃ karoti — tatra cāntaḥpure'ntaḥpurikā dīpadhūpapuṣpagandhamālyavilepanairabhyarcanaṃ kurvanti a.śa.147ka/136
  2. (bhavi.) pūjayiṣyati — yaḥ kaścinmārṣā imaṃ lalitavistaraṃ dharmaparyāyaṃ pustakalikhitaṃ kṛtvā dhārayiṣyati satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati la.vi.214ka/317;
  • saṃ.
  1. = sa gzhi mahī, pṛthivī mi.ko.146ka; dra. mchod byed ma
  2. = rtsa ku sha darbhaḥ, kuśaḥ mi.ko.59
  3. arghaḥ śrī.ko.174kha;

{{#arraymap:mchod byed

|; |@@@ | | }}