mchog dga'

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mchog dga'
= mchog tu dga' ba
  • saṃ. prāmodyam — sa ca tathābhūto'vetya prasādaprāptaḥ prāmodyabahulo bhavati bo.bhū.169ka/223;
  • pā.
  1. paramānandaḥ, ānandabhedaḥ — catvāra ānandāḥ, ānandaḥ paramānando viramānandaḥ sahajānandaśca he.ta.3ka/4; prajñāliṅganādinā dvitīyaḥ paramānanda iti vi.pra.160ka/3.121
  2. paramaratiḥ, paramā prajñā — paramaratau na ca bhāva na bhāvaka na ca vigraha na ca grāhya na grāhaka…mitra na śatru nistaraṅga sahajākhyavicitram he.ta.12kha/38; tadvyākhyā — paramaratiḥ paramā prajñā yo.ra.134; parā ratiḥ — ekānekaviyogo'sau kṣaṇādekā parā ratiḥ svasaṃvedyamidaṃ jñānam he.ta.10kha/30;
  • vi. paramaramyam — idaṃ śāsanaṃ guṇanidhānaṃ sarvaguṇākaraṃ paramaramyam rā.pa. 241kha/139.

{{#arraymap:mchog dga'

|; |@@@ | | }}