mchong ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mchong ba
* kri. (varta., bhavi.; aka.; mchongs pa bhūta., mchongs vidhau) (?) prapateyam — yannvahamita eva prāsādāt prāṅmukhaḥ prapateyam, mā me dvāreṇa niṣkramato jñāti saṃgho'ntarāyaṃ kuryāt rā.pa.250kha/152;
  • saṃ.
  1. laṅghanam — plavanaṃ laṅghanaṃ caiva tarūṇāṃ ca abhirohaṇam ma.mū.182ka/111; bale yatne ca sati laṅghanaṃ bhavati, na tu laṅghane sati ta.pa.309ka/1080; plavanam — na javanaplavane kuryāt vi.sū.44ka/55; utplavanam — yadi nāma kecit…hastamātravyomotplavanāsamarthāḥ paścādabhyāsakrameṇa…daśahastāntaragaganavilaṅghino jātāḥ ta.pa.265kha/1000
  2. prapātaḥ — tathā svargakāmānāṃ (sattvānāṃ) mithyāprayuktānāmagnipraveśataṭaprapātānaśanasthānādibhiḥ samyagdhyānaṃ…vyapadiśati bo.bhū.139ka/179; utsargaḥ — prapātotsargodbandhādau maraṇārthe'nuṣṭhāne vi.sū.18ka/20
  3. ullaṅghikā — mi mchong nollaṅghikayā ma.vyu.8547;
  • vi. = mchong ba po vilaṅghī — hastamātravyomotplavanāsamarthāḥ paścādabhyāsakrameṇa…daśahastāntaragaganavilaṅghino jātāḥ ta.pa.265kha/1000.

{{#arraymap:mchong ba

|; |@@@ | | }}