mda'

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mda'
# bāṇaḥ i. śaraḥ — de yis smras pa thog mar ni/ /mda' yis bdag gi 'tsho ba phrogs// sāvadanmama bāṇena prathamaṃ hara jīvitam a.ka.246kha/28.66; śaraḥ — mda' mdung mtshon gyis phog pa'i sdug bsngal khyad bsad nas// agaṇitaśaraśaktighātaduḥkhāḥ bo.a.9kha/4.37; sāyakaḥ — rna ba'i bar du mda' drangs ākarṇākṛṣṭasāyakaḥ a.ka.130kha/66.66; rang gi mda' de yis tena svasāyakena a.ka.272ka/101.19; nārācaḥ — ta la bdun dang sa yi gzhi/ /mda' gcig gis ni nges par phug/ ekanārācanirbhinnasaptatālamahītalaḥ a.ka.212kha/24.55; mārgaṇaḥ — yid srubs dag gi mda' yis rab tu bsnun tshe manmathamārgaṇābhipatane a.ka.298ka/108.46; kāṇḍaḥ, o ḍam — mda' de nyid mes bsros pa dang drang por 'gyur ba agnisantāpanayā tadeva kāṇḍaṃ ṛju bhavati sū.bhā.172ka/63; astram — khyod kyis ut+pa la rna ba la/ /'dod pas mda' ni mda' stan la// tvayā karṇotpalaṃ karṇe smareṇāstraṃ śarāsane kā.ā.325kha/2.105; pṛṣatkaḥ — pṛṣatkabāṇaviśikhā ajihmagakhagāśugāḥ kalambamārgaṇaśarāḥ patrī ropa iṣurdvayoḥ a.ko.2.8.86; āśugaḥ — āśugau vāyuviśikhau a.ko.3.3.19; khagaḥ śrī.ko.172kha; gauḥ śrī.ko.172kha; kiṃśāruḥ u.vṛ.36kha; śalākā śrī. ko.169kha; sṛkaḥ śrī.ko.165ka ii. = lnga pañca — mda' rnams zhes pa lnga'o// bāṇa iti pañca vi.pra.192kha/1.59; śaraḥ — mda' ni lnga ste śara iti pañca vi.pra. 171kha/1.23; iṣuḥ — phyogs nyin zhag bcu dang mda' nyin zhag lnga dang dik daśadinaiḥ iṣuḥ pañcadinaiḥ vi.pra. 249kha/2.63; mda' zhes pa de'i 'og tu lnga'o// iṣuriti tato'dhaḥ pañca vi.pra.177kha/1.32; dra.mda' zhes pa lnga par 'gyur te iṣuriti pañcamī bhavati vi.pra.154ka/3.102
  1. = gshol gyi dbyig pa īśā, īṣā, lāṅgaladaṇḍaḥ śrī.ko.70ka/236; dra. srang mda'/

{{#arraymap:mda'

|; |@@@ | | }}