mdo sde

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mdo sde
sūtram, tripiṭakaviśeṣaḥ, dvādaśāṅgapravacanabhedaśca — sde snod gsum ni mdo sde dang 'dul ba dang chos mngon pa rnams piṭakatrayaṃ sūtravinayābhidharmāḥ sū.a. 164ka/55; mdo sde'i sde snod sūtrapiṭakam abhi.sa.bhā. 69kha/96; mdo sde 'dzin pa sūtradharaḥ vi.sū.58kha/75; theg pa chen po mdo sde'i rgyan mahāyānasūtrālaṅkāraḥ sū.a. 1ka/1; de la mdo'i sde ni gang bzhed pa'i don smos pa'i tshul gyis rkyang par gsungs pa'o// tatra sūtraṃ yadabhipretārthasūcanākāreṇa gadyabhāṣitam abhi.sa.bhā.68kha/95; sūtrāntaḥ — mdo sde ma thos pa spang du mi rung bar tshigs su bcad pa aśrutasūtrāntapratikṣepāyoge ślokaḥ sū.bhā. 133kha/7.

{{#arraymap:mdo sde

|; |@@@ | | }}