mdzad

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mdzad
* kri. (varta., bhavi., bhūta.; mdzod vidhau)
  1. karoti — rgyal po'i phrin las mdzad do// rājakāryaṃ karoti ga.vyū. 22kha/120; nad las grol bar mdzad pa'o// rogamuktān karoti bo.pa.141ka/122; kriyate — lha ci'i slad du thugs ngan mdzad kimarthaṃ deva śokaḥ kriyate a.śa.31ka/27; skabs nas 'byung ba rnams bar gyi tshigs su bcad pas sdud par mdzad do// prasaṅgāgatānāmantaraślokena saṃgrahaḥ kriyate ma.ṭī.232ka/68; āracayati — zhes pa 'di'i lan gdab par bzhed pas rnam pa gsum kho na zhes pa la sogs pas dang po'i gnas skabs mdzad de ityetat parijihīrṣuḥ ādiprasthānamāracayati—trividhamevetyādinā vā.ṭī.53kha/6; dadāti — 'phags pa ni byang chub sems dpa' rnams la gdams ngag dang rjes su bstan pa mdzad do// āryo bodhisattvānāmavavādānuśāsanīṃ dadāti ga.vyū.273kha/353; vidhatte — ma la der/ /dag pa'i chos ni bstan pa mdzad// jananyāstatra saṃśuddhāṃ vidadhe dharmadeśanām a.ka.322ka/40.179
  2. kariṣyati — gal te bdag ji skad mchid pa bzhin du khyod kyis mdzad na ni yadi yad bravīmi tanme kariṣyasi a.śa.108kha/98
  3. akarot — de las slob dpon btsun pa dbyig gnyen gyis gsan nas 'di'i 'grel pa mdzad de tasmācchrutvācāryabhadantavasubandhuḥ tadbhāṣyamakarot ma.ṭī.190ka/4; lang ka'i ri ma la ya la gzigs te'dzum pa mdzad do// laṅkāmalayamavalokya smitamakarot la.a.56ka/1; akārṣīt — 'dzum pa mdzad do// smitamakārṣīt vi.va.156ka/1.44; cakāra — 'phags pa'i bden pa bzhi po yang dag rab gsal dri med pa/ /de dag rnams kyi dge ba spel slad bcom ldan 'das kyis mdzad// teṣāṃ cakāra bhagavāṃścaturāryasatyasamyakprakāśaviśadaṃ kuśalodayāya a.ka.154kha/15.30; cakre — dpal ldan khyim bdag gru 'dzin zhes/ /bya la legs pa'i gtam dag mdzad// dharmyāṃ gṛhapateścakre potalākhyasya satkathām a.ka.46kha/57.13; vyadhāt — gtum mo ma li ka zhes pa/ /bu bdun dag dang lhan cig nyid/ /'dul ba yis ni mtho bar mdzad// caṇḍālīṃ mallikābhidhām sahitāṃ saptabhiḥ putrairvinayopana (nnata bho.pā.)tāṃ vyadhāt a.ka.46ka/57.10
  4. kuryāt — ces pa 'di thos bdag dang phrad pa la/ /skad cig kyang de phyi bshol ji ltar mdzad// ityetadākarṇya kathaṃ sa kuryāt kṣaṇaṃ vilambaṃ mama darśane'pi a.ka.192kha/22.8;

{{#arraymap:mdzad

|; |@@@ | | }}