mdzod

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mdzod
* kri. ( mdzad ityasyā vidhau) = mdzod cig/
  • saṃ.
  1. = mdzod khang kośaḥ, o śam i. kośāgāram — rin po che sna tshogs pa'i mdzod na margad dang pad ma dmar po la sogs pa bzhin no// vicitraratnakośa iva marakatapadmarāgādiḥ ta.pa.75ka/603; de nas byang chub sems dpas nor bu rin po che dang gser dang dngul gyis gang ba'i mdzod 'bum phrag du ma dangthams cad phongs pa rnams la ji ltar rigs par byin te atha bodhisattvo naikaśatasahasrasaṃkhyaṃ maṇikanakarajataparipūrṇakośaṃ… sarvamarthibhyo yathārhamatisṛjya jā.mā.52ka/61; nor dang 'bru'i mdzod dang bang ba yongs su gtang bar bya ba dhanadhānyakośakoṣṭhāgāraparityāgaḥ da.bhū.181kha/12; koṣaḥ — bdag ni sbyin la zhen pa yis/…/khyod kyi mdzod ni stong par byas// mayā dānavyasaninā koṣaste śuṣirīkṛtaḥ a.ka.260ka/31.8; koṣṭhāgāram — de bzhin gzhan ni mdzod lta bu/ /lam po che dang 'drar shes bya// koṣṭhāgāraprakhyo mahāpathasamastathaivānyaḥ sū. a.140kha/17; bsod nams dang ye shes kyi tshogs dang ldan pa ni mdzod lta bu ste/ bsod nams dang ye shes kyi tshogs mang po'i mdzod kyi gnas yin pa'i phyir ro// puṇyajñānasambhārasahagataḥ koṣṭhāgāropamo bahupuṇyajñānasambhārakoṣasthānatvāt sū.vyā.141kha/18; bsod nams kyi mdzod puṇyakoṣaḥ ga.vyū.7ka/106; gañjaḥ — de dag thams cad bkug nas rin po che'i mdzod bgos te/ bu gang la yang mi slu bar byin no// tān sarvānānayitvā ratnagañjaṃ samaṃ saṃvibhajedanuprayacchet, na ca kañcitputraṃ vañcayet su.pa.34kha/13; ting nge 'dzin ni nam mkha' mdzod la sogs pa ste samādhirgaganagañjādiḥ sū.vyā.206kha/109; śevadhiḥ — gter dang mdzod kyi dbye ba la/ /pad can dung can la sogs gter// nidhirnā śevadhirbhedāḥ padmaśaṅkhādayo nidheḥ a.ko.133ka/1.1.73; śevaṃ sthāpyaṃ dhanaṃ dhīyate'tra śevadhiḥ a.vi.
  2. 1.73 ii. hiraṇyam — syātkośaśca hiraṇyaṃ ca hemarūpye kṛtākṛte a.ko.200kha/2.9.91; kūyate stūyata iti kośaḥ a.vi.2.9.91 iii. saṃgrahaḥ — chos mngon pa'i mdzod kyi tshig le'ur byas pa abhidharmakośakārikā abhi.ko.1ka/1; ka.ta.4089; koṣaḥ — dpal nag po rdo rje zhabs kyi do ha mdzod kyi rgya cher 'grel pa śrīkṛṣṇavajrapādadohakoṣaṭīkā ka.ta.2302 iv. mukulam — mtshan mo med par gnyid kyi rgya yis bcings pa'i gdung ba sel zhing pad mo'i mdzod dag las// nidrāmudrāvabandhavyatikaramaniśaṃ padmakośādapāsyan nā. nā.240ka/134; koṣaḥ — mdzes ma khyod kyi bzhin gyi dpal/ /pad ma dag gis 'gog par byed/ /mdzod dang yu ba phun tshogs pa/ /'di la bya dka' ci zhig yod// ākṣipantyaravindāni tava mugdhe mukhaśriyam koṣadaṇḍasamagrāṇāṃ kimeṣāmasti duṣkaram kā.ā.334ka/2.358
  3. = sgrom/ peṭakaḥ, piṭakaḥ — sgrom dang mdzod dang snod bang ba// piṭakaḥ peṭakaḥ peṭā mañjūṣā a.ko.204ka/2.10.29; peṭati mahattvaṃ prāpnotīti piṭakaḥ piṭa mahattve peṭakaśca a.vi.2.10.29
  4. garbhaḥ — gang gis na nam mkha'i mdzod du 'gyur ba yena gaganagarbho (gañjo?) bhavati sū.vyā.157kha/44;
  • pā. koṣaḥ
  1. śravyakāvyam — grol ba dang ni rigs dang mdzod/ /'dus pa zhes bya de 'dra yi/ /tshigs bcad rgya ches sa rgas bcings/ /cha shas rang bzhin phyir ma brjod// muktakaṃ kulakaṃ koṣaḥ saṅghāta iti tādṛśaḥ sargabandhāṃśarūpatvādanuktaḥ padyavistaraḥ kā.ā.318kha/1.13
  2. majjādayaḥ — 'dir skye ba'i lus la mdzod drug tu 'gyur te/ khu ba las rkang du 'gyur ba dang rus par 'gyur ba dang rgyus pa ste/ chu rgyus rnams su 'gyur ba'o// rdul las pags pa dang khrag tu 'gyur ba dang shar 'gyur ba ste iha śarīre ṣaṭ koṣā jātakasya bhavanti—śukre majjā bhavati, asthīni bhavanti, nāḍyaśca snāyavo bhavanti, rajasi carmaraktaṃ ca bhavati, māṃsaṃ ca bhavati vi.pra. 224kha/2.8.

{{#arraymap:mdzod

|; |@@@ | | }}