me lce

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
me lce
# agnijihvā — phyag na rdo rje gos sngon po can gnod sbyin drag po chen po rdo rje me lce'i rgyud kyi 'grel pa zhes bya ba nīlāmbaradharavajrapāṇiyakṣamahārudravajrāgnijihvātantravṛttināma ka.ta.2166; agniśikhā — dka' thub me lce 'bar bzhin de yis ni/ /ji zhig ltar yang reg 'os nyid ma gyur// tapaḥpradīptāgniśikheva tasya saṃsparśayogyā na kathaṃcidāsīt a.ka.158ka/68.100; 'bar ba'i me lce lta bur spyod pa'i mda'// śaraṃ …dīptāgniśikhāyamānam a.ka.272kha/101; agnijvālā — gang dag mig gdug pa dang myur du gdug pa dang dbugs gdug pa rnams me lce gtong ba ye ca dṛṣṭiviṣā āśīviṣāḥ śvāsaviṣāścāgnijvālānutsṛjanti sma la.vi.155ka/232; jvālā — re zhig me lce gzhan dag las rgyu tha dad par yongs su brtag par ni bya la reg na jvālāntareṣu ca tāvaddhetubhede'pi parikalpanāṃ parikalpayeyuḥ abhi.bhā.167kha/572; khro ba dang khon du 'dzin pas 'bar bar byas pa'i sems kyi me lce dang krodhopanāhasandhukṣitābhiścittajvālābhiḥ da. bhū.181ka/11; śikhā — bdag med pa nye bar ston pa'i me lce rgyun mi chad pa mnga' ba rnams nairātmyopadeśāvicchinnaśikhāḥ pra.pa.83ka/108; jvālaḥ—kun nas me lce rab 'bar phyogs dang mtshams su du ba kun gyis mun pa chen po gtibs// spharyajjvālaḥ samantād diśi vidiśi mahāsarvadhūmāndhakāraḥ vi.pra.111kha/1, pṛ.9; arciḥ — sgron ma zhes bya ba ni me lce rnams kyi rgyun la nye bar 'dogs par byed la pradīpa ityarciṣāṃ santāna upacaryate abhi.bhā.92ka/1219; kīlaḥ — vahnerdvayorjvālakīlāvarcirhetiḥ śikhā striyām a.ko.131kha/1.1.58; kīlati pakṣyādigatiṃ kīlaḥ kīla bandhane a.vi.1.1.58
  1. = le brgan vahniśikham, puṣpaviśeṣaḥ — atha kamalottaram syātkusumbhaṃ vahniśikhaṃ mahārajanamityapi a.ko.201kha/2.9.106; vahniriva piṅgalā śikhā'syeti vahniśikham a.vi.2.9.106.

{{#arraymap:me lce

|; |@@@ | | }}