me tog

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
me tog
* saṃ.
  1. puṣpam — de'i mthus kho bo ni zas 'dod pa rnams la kha zas kyi sbyin pa byed do//…me tog 'dod pa rnams la me tog dang so'hamannārthibhyo'nnaṃ dadāmi…puṣpārthibhyaḥ puṣpam ga.vyū.13kha/111; gdong 'di 'dzum pa'i me tog 'bar// smitapuṣpojjvalaṃ…idaṃ mukham kā.ā.324kha/2.76; lha'i me tog divyaṃ puṣpam a.śa.58ka/49; puṣpakam — nyo tshong dag gi gnas su ni/ /nges par me tog mthong ma gyur// krayavikrayavīthīṣu naivādṛśyata puṣpakam a.ka.229ka/89.95; kusumam — lam me tog dang lo ma sna tshogs kyis gtor ba vividhakusumastabakapallavanikarapaddhatim jā.mā. 167kha/193; sumanāḥ—yon tan dri bzang spro ba'i me tog rnams ni skad cig gnas pa'i tshogs// kṣaṇasthāyī vargaḥ surabhiguṇasargaḥ sumanasām a.ka.35kha/54.14
  2. mukulaḥ, o lam—u dum ba ra'i nags tshal 'di/ /rgyal ba 'khrungs na me tog dpal/ /'byung zhing 'khor los sgyur pa dag/ /'byung na yang ngo gzhan du min// jinajanmani jāyante cakravartyudbhave'pi vā asminnudumbaravane nānyathā mukulaśriyaḥ a.ka.181kha/80.10; mukulakaḥ, o kam—de yis u dum wa ra'i shing/ /me tog gsar pas khyab pa mthong// vyāptānnavairmukulitaiḥ (lakaiḥ li.pā.) sa dṛṣṭvodumbaradrumān a.ka.181kha/80.9
  3. = rgyal zla pauṣaḥ, pauṣamāsaḥ — me tog rgyal zla nus zla gnyis// pauṣe taiṣasahasyau dvau a.ko.137ka/1.4.15; pauṣī yatrāsti pauṣaḥ a.vi.1.4.15
  4. = zla mtshan puṣpam, ārtavam — syādrajaḥ puṣpamārtavam a. ko.171ka/2.6.21; putrākhyaphalahetubhūtatvāt puṣpam a.vi.2.6.21
  5. = me tog nyid kusumatvam — phal cher yon tan bsngags pa'i me tog 'gyur/ /de ni grags pa'i yan lag can du 'gyur// prāyaḥ praśaṃsākusumatvametya tatkīrtimālāvayavā bhavanti jā.mā.167ka/193;
  • nā.
  1. kusumaḥ i. pratyekabuddhaḥ — 'di lta ste/ spos kyi ngad ldang dangme tog dangnor lha dang/ de dag dang gzhan yang rang sangs rgyas tadyathā—gandhamādanaḥ…kusumaḥ…vasuśceti etaiścānyaiśca pratyekabuddha(–) ma. mū.99ka/9 ii. bodhisattvaḥ — byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin dume tog dang jananī…yathā ca maitreyasya bodhisattvasya, tathā… kusumasya ga.vyū.267kha/347 iii. nṛpaḥ — sdom brtson rgyal po'i tshul gyis ni/ /'byung bar 'gyur bar the tshom med/ /dper na ma khol zhes bya dang/ /me tog ces byar rnam par grags// bhaviṣyanti na sandeho yatayo rājyavṛttinaḥ tadyathā mātṛcīnā (?ceṭā)khya kusumākhyaśca viśrutaḥ ma.mū.325ka/510
  2. puṣpā, devī — spos dang me tog mar me ma/ /dri yi lha mo khyod phyag 'tshal// puṣpā dhūpā ca dīpā ca gandhā devī namo'stu te sa.du.107kha/160; = me tog ma/

{{#arraymap:me tog

|; |@@@ | | }}