me tog gi phreng ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
me tog gi phreng ba
puṣpamālā — de nas rin po che'i paT+Ta dang gser gyi paT+Ta'am ma rnyed na me tog gi phreng ba dpral bar bcing bar bya'o// tato ratnapaṭṭaṃ svarṇapaṭṭaṃ vā, alābhe puṣpamālāṃ lalāṭe bandhayet vi.pra.150ka/3.96; puṣpamālyam — glang gi shing rtame tog gi phreng bas brgyan pa gorathakān…puṣpamālyālaṃkṛtān sa.pu.30kha/53; puṣpāvaliḥ, o lī—de bzhin gshegs pa me tog gi phreng ba nags tshal gyi phreng ba me tog kun tu rgyas pa mngon par mkhyen pa'i puṣpāvalivanarājikusumitābhijñasya tathāgatasya la.vi.143kha/212; kusumamālā — bcom ldan khyed kyis ma dul la/ /mnyes gshin 'ba' zhig pa nyid las/ /rab tu byung ba 'di byin te/ /khyi la me tog 'phreng ba bzhin// bhagavan durvinītasya vātsalyādeva kevalam śunaḥ kusumamāleva pravrajyeyaṃ tvayā'rpitā a.ka.105ka/10.59; kusumadāma — dbu ba sbrengs pas me tog gi phreng ba bzhin du mdzes par byas pa/ lha ma yin dang klu mchog rnams kyi gnas su gyur pa phenāvalīkusumadāmavicitramasuravarabhujagabhavanam jā.mā.80kha/92; kusumasrak — rgyal po'i btsun mo'i lag nas 'phos/…/phrag par me tog 'phreng ba lhung// kusumasrak papātāṃse rājapatnīkarāccyutā a.ka.134kha/13.30; mālā — des me tog phreng legs par brgyus pa dang sa śobhanāṃ mālāṃ grathnāti vi.va.190kha/1.65; mālyam — spos dang me tog phreng dang byug pa dang gandhamālyavilepane bo.bhū.20kha/25; mālyaṃ mālāsrajau mūrdhni a.ko.180ka/2.6.135; malyate dhārayata iti mālyam mala malla dhāraṇe a.vi.2.6.135; srak — gzhan gyi zas la me tog gi/ /phreng ba tsan dan rgyan gyis mchod// āhāraḥ pūjyate'nyeṣāṃ srakcandanavibhūṣaṇaiḥ bo.a.25ka/8.47; de nas me tog phreng ba dang/ /dri sogs rang gi lus la byug// tataḥ sraggandhagandhādinā svakāyamanulepayet sa.du.112kha/182.

{{#arraymap:me tog gi phreng ba

|; |@@@ | | }}