med pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
med pa
* saṃ.
  1. abhāvaḥ — bsgrub par bya ba med pa la med pa zhes smos pa sādhyābhāve asattvavacanam he.bi. 239kha/52; med pa'i tha snyad abhāvavyavahāraḥ pra.a.5kha/7; de dang bral ba ni med pa'o// tasyā virahaḥ abhāvaḥ vā.ṭī.56kha/10; asadbhāvaḥ — 'khrul pa'i rgyu ni med pa'i phyir/ /rang las de ni tshad ma yin// bhrāntihetorasadbhāvāt svatastasya pramāṇatā ta.sa.108kha/946; ayogaḥ — de yang thams cad du med phyir/ /don rig gnas pa rigs pa min// tasyāpi sarvathā'yogānna yuktā vedakasthitiḥ ta.sa.74ka/696; bya ba yi ni yul med pas/ /nus pa dang ni mi ldan phyir// kartavyaviṣayāyoge sāmarthyasyāpyayogataḥ ta.sa.95ka/839; viyogaḥ — bza' ba dang btung ba med pas shi'o// annapānaviyogātkālaṃ kurvanti a.śa.192kha/178; skye bo snying rje med pas na/…/mi rigs spyod pa mchog tu 'gyur// dayāviyogāttu janaḥ paramāmeti vikriyām jā.mā.156kha/180; vivekaḥ — khyim na gnas pa ni nyes pa mang po'i sdug bsngal dang ldan parab tu byung ba ninyes pa de lta bu med pa'i bde ba can du mthong nas anekadoṣavyasanopasṛṣṭam…gṛhāvāsaṃ…taddoṣavivekasukhāṃ pravrajyāmanupaśyan jā.mā.163kha/189; asambhavaḥ — yul med par ni thog med kyi/ /bag chags las ni byung ba can// viṣayāsambhave'nādivāsanāmātrabhāvinī pra. a.141kha/151; asatyam — rten cing 'brel bar 'byung bamed pa dangbdag med par yang dag par rjes su mthong ba pratītyasamutpādaṃ… asatyataḥ… anātmataśca samanupaśyati śi.sa.127kha/123; pracyutiḥ — yul dang dus dang ngo bo nyid dang gnas skabs su nges pa de blos de'i bdag nyid du dmigs pa na 'di'i de kho na nyid med pa rnam par gcod do// taṃ ca deśakālasvabhāvāvasthāniyataṃ tadātmanopalabhamānā buddhiḥ tathātvapracyutimasya vyavacchinatti he.bi.250kha/67; apohaḥ — de phyir 'das dang ma 'ongs pa'i/ /yul ni rdzas su med pa min// na dravyāpohaviṣayā atītānāgatāstataḥ ta.sa.65kha/916; lopaḥ — spyi yi blo ni tshad min na/ /med pa thob 'gyur aprāmāṇye ca sāmānyabuddhestallopa āgataḥ pra.vā.121ka/2.73; abhavanam — 'bras bu rang gi 'dod pas yod pa dang med pa ni ma yin te na hi kāryasya svecchayā bhavanamabhavanaṃ vā ta.pa.234ka/183; apavarjanam — bcos ma'i 'brel pa nyid yin na/ /de yi sbyor ba med pa'i phyir/ /gsal ba de gcig la gnas pas/ /'brel pa thams cad khyab 'gyur min// kṛtrimatve ca sambandhastatprayogāpavarjanāt tadekavyaktiniṣṭhatvānnaiva sārvatriko bhavet ta.sa.77kha/725
  2. = med par lta ba nāstikaḥ — btags pa dang de kho na la skur ba btab pas na med par lta ba'i gtso bo yin par rig par bya'o// prajñaptitattvāpavādācca pradhāno nāstiko veditavyaḥ bo.bhū.26ka/31
  3. = med pa nyid asattā — shes pa gzhan gyis de'i yul 'phrog pa med par shes pa'i mtshan nyid gnod pa yin na anyena hi jñānena tasya viṣayāpahāro'sattājñāpanalakṣaṇo bādhaḥ pra.a.3ka/5; asattvam — yon tan gsum ldan dbyer med kyang/ /thams can kun gyi byed po min/ /gang 'dra med pa'ang de dang 'dra/ /thams cad byed po kun min na// traiguṇyasyāvibhede'pi na sarvaṃ sarvakārakam yadvat tadvadasattve'pi na sarvaṃ sarvakārakam ta.sa.3ka/38; nāstitā — snang ba ma mthong ba yi phyir/ /'di ni med par nges par 'gyur// dṛśyasyādṛṣṭitaścāsya nāstitā'dhyavasīyate ta.sa.98kha/875; avidyamānatā — kun brtags pa'i ngo bo nyid du med pa gang yin pa de nyid yongs su grub pa'i ngo bo nyid du yod pa'i dam pa yin la yā parikalpitena svabhāvenāvidyamānatā saiva paramā vidyamānatā pariniṣpannena svabhāvena sū. vyā.161ka/50; asaṃvidyamānatā — gzugs la ni gzugs med de/ gang med pa de shes rab kyi pha rol tu phyin pa'o// na hi rūpe rūpaṃ saṃvidyate yā ca asaṃvidyamānatā, seyaṃ prajñāpāramitā su.pa.37kha/17; vikalatvam — don dang 'brel ba med pa'i phyir ro// arthapratibandhavikalatvāt vā.ṭī.99ka/59; vaikalyam — lus kyi yo byad kha zas med pa'i sdug bsngal bhojanakāyapariṣkāravaikalyaduḥkham bo.bhū.130ka/167; alīkatvam — mthong ba ni med par mi rigs pa'i phyir ro// dṛśyamānasyālīkatvāyogāt pra.a.63kha/72;
  1. a — snying po med pa asāraḥ la.vi.106ka/153; tshad med pa apramāṇam sū. vyā.213ka/118; bstan du med pa anidarśanam śi.sa. 130kha/126; gti mug med pa amohaḥ tri.bhā.156kha/57; an — thog ma med pa anādiḥ ta.pa.99kha/648; len pa med pa anupādānam a.śa.279ka/256; nyes pa med anāpattiḥ bo.bhū.97ka/123; na — phyogs kyi bye brag 'ga' zhig na bum pa med de na pradeśaviśeṣe kvacid ghaṭaḥ nyā.bi.232ka/101; sbyin pa ma tshang ba med pa na dānavikalā śi.sa.150kha/145; nor ba rang gi sems rtogs na/ /'jug pa med cing ldog pa med// bhrāntiḥ svacittasambodhānna pravartate na nivartate la.a. 168ka/123; na hi — rab kyi rtsal gyis rnam par gnon pa gzugs la ni chad pa'am rtag pa med do// na hi suvikrāntavikrāmin rūpasyocchedatā vā śāśvatatā vā su.pa.41ka/19
  2. nir — bya ba med pa nirvyāpāraḥ ta. pa.3kha/452; mtshan ma med pa nirnimittaḥ bo.bhū.181ka/238; zang zing med pa nirāmiṣaḥ śi.sa.189ka/187; nis — dba' rlabs med pa nistaraṅgaḥ he.ta.23kha/78; dgos pa med pa niṣprayojanam bo.pa.99kha/67; 'bras bu med pa niṣphalaḥ pra.a.7ka/8; bya ba med pa niṣkriyaḥ pra.a.74ka/82; g.yo med niścalaḥ a.ka.151ka/14.137; ngo bo nyid med pa niḥsvabhāvaḥ tri.bhā.169ka/94; rten med pa niḥpratisaraṇam sū.a.206kha/109; vi — 'jigs pa med pa viśāradaḥ vi.va.202kha/1.77; 'bras bu med pa viphalaḥ ta.pa.88ka/628; dri ma med pa vimalaḥ a.ka.45ka/4.101; dus—'brel pa med pa duḥśliṣṭaḥ ta.pa.247kha/968; apa — don med pa rnams yongs su spang bar bya'o// apārthakāni parivarjayitavyāni śi.sa.108ka/106.

{{#arraymap:med pa

|; |@@@ | | }}