mi'i bdag po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mi'i bdag po
* saṃ.
  1. = rgyal po nṛpatiḥ — mi'i bdag po dang nye bar 'ongs nas/ rgyal bar gyur cig ces bya ba'i tshig gi shis pa brjod de/ rgyal po la 'di skad ces smras so// nṛpatisamīpamupetya jayāśīrvacanapuraḥsaraṃ rājānamityuvāca jā.mā.9ka/9; gling bzhi mi yi bdag po dvīpacaturnṛpatiḥ rā.pa.228kha/121; narapatiḥ — mi bdag blon po btsun mo dang/ /bcas pas tshig de thos gyur nas// iti sāntaḥpurāmātyaḥ śrutvā narapatirvacaḥ a. ka.230kha/25.71; narādhipaḥ — gzhan gyi yul 'phrog pa ni mi'i bdag po rnams kyi chos yin no// paraviṣayāpaharaṇaṃ tu narādhipadharmaḥ pra.a.3ka/5; nyi ma'i 'od zer gyis gdungs pa/ /rnam par sal ba'i gdugs dkar can/ /de rnams nang na mi bdag ces// sitātapatrāpihitabradhnapādo narādhipaḥ teṣāṃ madhya iti ta.sa.58ka/556; nṛpaḥ — mchod sbyin brgya pa'i stan phyed la/ /mi yi bdag po dpal ldan bzhugs// upāviśannṛpaḥ śrīmānāsanārdhe śatakratoḥ a.ka.44ka/4.88; de yi rigs brgyud chen po la/ /dpal ldan mi bdag gso sbyong 'phags/…byung// tasyānvaye mahatyāsīnnṛpaḥ śrīmānupoṣadhaḥ a.ka.233ka/26.11; narapaḥ — thabs mtha' yas pa las byung ba'ang/ /ming 'brel yang dag rig pa rnams/ /chos mthun nyid la mi ltos kyang/ /mi bdag nyid las 'byung 'gyur te// anantopāyajanyāśca samākhyāyogasaṃvidaḥ sādharmyamanapekṣyāpi jāyante narapādiṣu ta.sa.58ka/556; narādhipatiḥ — rta dang glang po la zhon pa'i skyes bu mang po dang lhan cig 'gro ba'i mi'i bdag po la ltos shig paśya narādhipatiṃ bahubhirgajaturagādhirūḍhaiḥ puruṣaiḥ saha gacchantam ta.pa.52kha/556; manujendraḥ — der ni stan gcig la 'dug pa'i/ /lha dbang mi yi bdag po dag/ /yon tan tshogs ni rgya che ba'i/ /gzugs ni khyad par med par mthong// ekāsanajuṣostatra surendramanujendrayoḥ rūpaṃ guṇagaṇodāraṃ nirviśeṣamadṛśyata a.ka.44ka/4.89; naranāthaḥ — bkres skom ngal bas gzir ba de/ /mi bdag gis kyang mthong gyur nas/ /snying rje'i rgya mtshos ring po nas/ /'ong ba yi ni rgyu mtshan dris// naranātho'pi taṃ dṛṣṭvā kṣutpipāsāśramāturam papraccha karuṇāsindhurdūrāgamanakāraṇam a.ka.22kha/52.37
  2. = bcu drug nṛpaḥ, ṣoḍaśa iti saṃkhyādyotakaḥ — mi bdag ces pa ni bcu drug ste nṛpa iti ṣoḍaśa vi.pra. 176kha/1.30
  3. = mi'i bdag po nyid nṛpatvam—bud med ngan ma'i lto na mi bdag dang/ /sa la rin chen gzugs yod ji lta bar// jaghanyanārījaṭhare nṛpatvaṃ yathā bhavenmṛtsu ca ratnabimbam ra.vi.106kha/60;

{{#arraymap:mi'i bdag po

|; |@@@ | | }}