mi 'gyur

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mi 'gyur
* kri.
  1. na bhavati — gal te rig byed rang nyid las don bden par mi 'gyur na nanu yadi vedaḥ satyārtho na bhavati svataḥ pra.a.8ka/10; 'jigs par mi 'gyur ro// bhayaṃ na bhavati sū.vyā.142ka/19; nāsti — gnod pa byas kyang gdung bar mi 'gyur te na pīḍāstyapakāre'pi pra.a.102kha/110; na yāti — bstan bcos man ngag rnams kyis dag byas kyang/ /nges par blo ngan rab dang nyid mi 'gyur// śāstropadeśaiḥ parimṛjyamānaḥ prasannatāṃ yāti na nāma jālmaḥ a.ka.32ka/53.46; nayāti — yid ni 'khrug par mi 'gyur ro// nāyānti manaḥkṣobham jā.mā.101ka/116; na prāpnoti — de'i tshe nus pa rtag pa nyid du mi 'gyur ro// tadā śakternityatvaṃ na prāpnoti ta.pa.219ka/908; nāpadyate— sems mi 'gongbag 'khums par mi 'gyur cittaṃ nāvalīyate… na viṣādamāpadyate a.sā.4ka/3; nāvakalpate — de phyir sa bon la sogs pa/ /rgyu yi dngos por yang mi 'gyur// tataḥ kāraṇabhāvo'pi bījādernāvakalpate ta.sa.2ka/26
  2. na bhaviṣyati — bdag yod ma yin yod mi 'gyur// nāstyahaṃ na bhaviṣyāmi ta.pa. 293ka/1048; lha/ /rgyud mang la ni glu dbyangs rgyun/ /bdag gis rab tu sbyar ba 'di/ /phyi nas bya ba sla mi 'gyur// deva vīṇāyāṃ gītisāraṇā yojiteyaṃ mayā paścātsukarā na bhaviṣyati a.ka.182ka/80.14
  3. na bhavet — shes las tha mi dad pa'i phyir/ /rnam pa du ma nyid mi 'gyur// jñānādavyatiriktatvānnākārabahutā bhavet ta.sa.74kha/696; na syāt — mi 'dod pa dang zhe sdang gis/ /tshad ma min pa nyid mi 'gyur// dveṣādasammatatvādvā na ca syādapramāṇatā ta.sa.77ka/721; blo tha dad par mi 'gyur ro// matabhedo na syāt ta. pa.233kha/938; mā bhūt — slong ba 'di ni don med ma 'gyur zhing// yācñākleśo mā ca bhūdasya moghaḥ jā.mā.11kha/11;

{{#arraymap:mi 'gyur

|; |@@@ | | }}