mi 'khrugs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mi 'khrugs pa
* vi. akṣobhyaḥ
  1. akopyaḥ — mi 'khrugs pa'i brtson 'grus akṣobhyavīryam sū.vyā. 208kha/112; akopyaḥ — 'khor lo de ni shin tu mthar thug pa'i phyir mi 'khrugs pa'o// akopyaṃ taccakram, atyantaniṣṭhatvāt la.vi.202kha/306; mi 'khrugs pa'i chos ston pa akopyadharmadeśakaḥ la.vi.205kha/308
  2. saṃkhyāviśeṣaḥ — dkrigs pa phrag brgya na mi 'khrugs pa zhes bya'o// śataṃ vivarāṇāmakṣobhyaṃ nāmocyate la.vi.76ka/103; ma.vyu.8008 (112kha); akṣobhiṇī — mi 'khrugs bdag gis shes thub de gong min/ /mtshungs pa med kyi mkhyen pa rtsis la de bas lhag// akṣobhiṇī paramajñānu na me'styato'rthamata uttare gaṇanamapratimasya jñānam la.vi.78ka/105;
  • saṃ.
  1. avikopanam — mi 'khrugs pa'i brtson 'grus ni grang ba dang tsha ba la sogs pa'i sdug bsngal gyis mi 'khrugs pa'i phyir ro// akṣobhyavīryaṃ śītaloṣṇādibhirduḥkhairavikopanataḥ sū.vyā.208kha/112
  2. = mi 'khrugs pa nyid akṣobhyatvam — bzod pa'i pha rol tu phyin pa dang ldan pa ni rgya mtsho dang 'dra ste/ nyam nga ba 'byung ba thams cad kyis mi 'khrugs pa'i phyir ro// kṣāntipāramitāsahagataḥ sāgaropamaḥ sarvāniṣṭoparipātairakṣobhyatvāt sū.vyā. 141ka/18;

{{#arraymap:mi 'khrugs pa

|; |@@@ | | }}