mi 'khrul ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mi 'khrul ba
* saṃ.
  1. avyabhicāraḥ — rgyu dang 'bras bu 'khrul ba med pa'i phyir kāryasya kāraṇāvyabhicārāt vā.ṭī.64ka/18; mi slu ba yang don las skyes pas don la mi 'khrul ba'i phyir ro// avisaṃvādaścārthādutpatterarthāvyabhicārataḥ pra.a.155ka/169; avipralambhaḥ — ji ltar nye bar bstan pa la 'jug pa mi 'khrul bar bya ba'i phyir yathopadeśaṃ pravartamānasyāvipralambhārtham ta.pa. 237ka/945
  2. = mi 'khrul ba nyid avyabhicāritvam — gal te don la mi 'khrul ba de nyid ji ltar rtogs par bya zhe na nanu tadevāvyabhicāritvamarthe kathamavagantavyam pra.a.155ka/169; avyabhicāritā — de las byung ba'i mtshan nyid ma gtogs pa'i ma 'khrul ba gzhan yang yod pa ma yin te/ ha cang thal bar 'gyur ba'i phyir ro// na cānyasya tadutpattirahitasyāvyabhicāritā'sti; atiprasaṅgāt ta.pa.45kha/539;

{{#arraymap:mi 'khrul ba

|; |@@@ | | }}