mi dge ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mi dge ba
* vi. akuśalaḥ — mdor na rnam par rig byed dang ting nge 'dzin las byung ba'i gzugs dge ba dang mi dge ba ni rnam par rig byed ma yin pa'o// samāsatastu vijñaptisamādhisambhūtaṃ kuśalākuśalaṃ rūpamavijñaptiḥ abhi.bhā.31kha/39; dge ba dang mi dge ba dang lung du ma bstan pa'i chos mngon par 'du bya ba yang dag pa ji lta ba bzhin du rab tu shes so// kuśalākuśalāvyākṛtadharmābhisaṃskāraṃ ca yathābhūtaṃ prajānāti da.bhū.251kha/49; aśubhaḥ — rnam smin rgyu ni mi dge dang/ /dge ba zag bcas rnams kho na// vipākaheturaśubhāḥ kuśalāścaiva sāsravāḥ abhi.ko.6ka/2.54; aśivaḥ — bdag rang nyid dam nang mi la/ /brtse ba bzhin du gzhan la'ang brtse/ /de yis sems ni chos min la/ /'jug pa'i mi dge ga las 'byung// ātmanīva dayā syāccetsvajane vā yathā jane kasya nāma bhaveccittamadharmapraṇayāśivam jā.mā.156kha/180; asādhuḥ — srid phyir dge ba'am mi dge'ang rung/ /ci yang rung ba byas nas su// anuṣṭheyaṃ hi tatreṣṭamarthārthaṃ sādhvasādhu vā jā.mā.136kha/158; aśreyaḥ — mtshan ma ni yang skye ba'i rgyu yin pas mi dge ba'o// nimittaṃ punarjanmahetutvādaśreyaḥ la.a.135ka/81; akalyāṇaḥ — mi dge ba'i grogs po akalyāṇamitratā sū.vyā.138ka/12; akalyāṇī — mi dge'i tshig ni sdig pa yin// ruśatī vāgakalyāṇī syāt a. ko.141kha/1.6.18;

{{#arraymap:mi dge ba

|; |@@@ | | }}