mi gnas

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mi gnas
* kri.
  1. na tiṣṭhati — sprin gyi rtsom pa'ang rang bzhin gyis/ /skad cig gnyis par mi gnas so// kṣaṇadvayaṃ na tiṣṭhanti ghanārabdhānyapi svayam kā.ā.333ka/2.329; nāvatiṣṭhate—ji ltar bum pa glo rdol du kha nas chu blugs pa 'og tu 'gro zhing mi gnas pa bzhin no// yathā sacchidrakumbhe mukhanikṣiptamudakamadhastād gacchati, nāvatiṣṭhate bo.pa.93ka/57; na viharati — 'du 'dzi la dga' ba'i gtam gyi sbyor ba dang rjes su sbyor ba la brtson par mi gnas so// na saṅgaṇikārāmakathāyogānuyogamanuyuktā viharanti a.sā.295kha/166; na vivasati — de ni mi gnas so// na vivasatyasau abhi. ko.14kha/4.100; nādhyāvasati — khyim na ni mi gnas so// agāraṃ tu punarnādhyāvasati abhi.bhā.21ka/942; viśīryate — rnam par dpyad na ni thams cad mi gnas pa nyid do// vicāryamāṇaṃ hi sakalameva viśīryate pra.a. 27kha/31
  2. na tiṣṭhet — gzhan pa'i sems kyis skad cig kyang/ /dngos grub 'dod pas mi gnas so// kṣaṇamapyanyacittaḥ sanna tiṣṭhet siddhikāṅkṣakaḥ he.ta. 14ka/44;

{{#arraymap:mi gnas

|; |@@@ | | }}