mi gtsang ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mi gtsang ba
* saṃ.
  1. aśuciḥ — mi gtsang dngos 'di kun rdzob pa/ /yin gyi de nyid don min na// nanu cāśucibhāvo'yaṃ sāṃvṛto na tu tāttvikaḥ ta.sa.31ka/325; mi gtsang ba la bong rdog 'phang bar mi bya'o// nāśucau loṣṭhaṃ kṣipet vi.sū.54kha/70; kledaḥ — mi rnams lus ni mi gtsang zag cing so so'i gnas su smad gyur dri ma can/ /gnod pa'i gnas su gyur cing dbugs dus g.yo la log par chags pa 'di ni ci// kledasyandini nindite pratipadaṃ śvāsakṣaṇasyandini snehaḥ ko'yamapāyadhāmni maline mithyāśarīre nṛṇām a.ka.16ka/51.26
  2. gūthaḥ, o tham — mi gtsang zhen pa'i sems kyis ni/ /mi gtsang gzeb la ci phyir dga'// amedhyaśauṇḍacittasya kā ratirgūthapañjare bo.a.25kha/8.57; viṣṭhā — mi gtsang srin bu skyes ma thag mi dag nyal las sad pa bzhin// prajātamātraṃ viṣṭhākṛmiṃ suptabuddheva mānavaḥ la.a.165kha/118; uccāraḥ — mi gtsang ba la dri zhim med bzhin 'gro lnga dag la bde ba med// pañcavidhe ca vartmani sukhaṃ noccārasaugandhyavat ra.vi.125kha/106; mīḍhaḥ ma.vyu.6966 (99kha)
  3. visram — visraṃ syādāmagandhi yat a.ko.139kha/1.5.12; visyati visram visa utsarge a.vi.1.5.12
  4. = mi gtsang ba nyid aśucitvam — ji ltar khyi sha la sogs pa/ /rang nyid kho nas mi gtsang gnas// svata evāśucitvaṃ hi śvamāṃsāderyathā sthitam ta.sa.31ka/325;

{{#arraymap:mi gtsang ba

|; |@@@ | | }}