mi mo

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mi mo
* saṃ. = bud med nārī, strī — ku b+dza bsten pa khyod kyi ni/ /dga' ba ji ltar 'phel gyur pa/ /'chi med bu mor co 'dri la/ /mi mo spyad pas de lta min// kubjāmāsevamānasya yathā te vardhate ratiḥ naivaṃ nirviśato nārīramarastrīviḍambinīḥ kā.ā.338kha/3.109; strī yoṣidabalā yoṣā nārī sīmantinī vadhūḥ a.ko.169kha/2.
  1. 2; nṛṇāti nayati svavaśaṃ puruṣamiti nārī nṝ naye a.vi.2.6.2;

{{#arraymap:mi mo

|; |@@@ | | }}