mi mthun pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mi mthun pa
* vi. asadṛśaḥ — skye bo mi mthun pa dang… /dgos pa yod par gyur kyang mdza' bar mi bya ste// naiva kāryā kāryārthamapyasadṛśena janena maitrī jā.mā.138ka/160; des na rgyu las mi mthun rgyun/ /gang phyir skye bar 'gyur ba yin// tenāsadṛśasantāno hetoḥ sañjāyate yataḥ ta.sa.85ka/779; viṣamaḥ — kha zas mi mthun pa zos pas khams ma snyoms pa las byung ba'i sdug bsngal kun nas slong ba dang viṣamabhojanaparibhogāddhātuvaiṣamyajaṃ duḥkhaṃ samutthāpayati bo.bhū.130kha/168; viruddhaḥ — phan tshun mi mthun byis pa yi/ /'dod pa rnams kyis mi skyo zhing// parasparaviruddhābhirbālecchābhirakheditam bo.a.12kha/5.56; prativiruddhaḥ — de'i tshe byang phyogs kyi pany+tsa la'i rgyal po lho phyogs kyi pany+tsa la'i rgyal po dang mi 'thun par gyur to// tena khalu samayenottarapañcālarājo dakṣiṇapañcālarājena saha prativiruddho babhūva a.śa.24ka/20; apratirūpaḥ — byang chub sems dpa' ni slong ba rnams la mi mthun pa'i sbyin pa sbyin par yang mi byed do// na ca bodhisattvo yācanakānāmapratirūpaṃ dānaṃ dadāti bo.bhū.65kha/84; vipakṣaḥ — chos mngon pa las ni nag po'i phyogs ni mi mthun pa yin la abhidharme tu kṛṣṇaḥ pakṣo vipakṣaḥ abhi.sphu.138ka/852; pratikūlaḥ — rab tu dben pa'i bde ba'i ro myong ba rnams ni 'dod pa la 'phyas kyi gnas dang gnod pa lta bur mi mthun par sems so// pravivekasukharasajñānāṃ viḍambaneva vihiṃseva ca kāmāḥ pratikūlā bhavanti jā.mā.98ka/114; vilomaḥ, o mā (vipa. rjes su mthun pa anulomaḥ) — bslab pa dang mi mthun pa'i chos bcu daśaśikṣāvilomā dharmāḥ śrā.bhū.99ka/268; g.yog 'khor gyi bya ba mi mthun pa vilomāṃ parijanakriyām vi.sū.11ka/12; don dang ldan pa'i bya ba mi mthun pa dag la mthun pa ston par sgrub pa dang vilomeṣu ca kṛtyeṣvarthopasaṃhiteṣvanulomopadeśopasaṃhāreṇa bo.bhū.150kha/194; pratilomaḥ — bdag gi tshig dang mi mthun spyod pa yis/ /'gro ba 'phya ba 'di yang med mi 'gyur// svavacaḥpratilomaceṣṭitairjanavādānapi nātiyātyayam jā.mā.136kha/158; vilakṣaṇaḥ — khu yu la sogs pa'i rnam pa ltar/ kauN+Din+ya sogs pa la yang rigs mi mthun par 'dod pa gsal ba dang/ mi mthun pa'i gsal ba ni ma dmigs so// na khalu bāhuleyādyākṛtaya iva kauṇḍinyādīnāmapi vijātīyābhimatavyaktivilakṣaṇāvyaktaya upalabhyante pra.a.8kha/10; viguṇaḥ — sgra de nyid ni gang ji ltar brjod pa de ltar mi mthun par mi 'gyur la yaśca yathā vyācaṣṭe tathā sa śabdo viguṇo na bhavati pra.a.6kha/8; vipratyanīkaḥ — chos kyi rnam grangs 'di ni 'jig rten thams cad dang mi mthun pa ste ayameva dharmaparyāyaḥ sarvalokavipratyanīkaḥ sa.pu.86ka/145; lam de dang mi mthun par smra ba 'ongs pa rnams la bag 'khums pa med pa'i phyir dang tanmārgavipratyanīkavādiṣu ca pratyupasthiteṣu asaṅkocāt bo.bhū.198ka/266; virodhī — ser sna ni sbyin pa dang mi mthun pa sems kyi kun tu 'dzin pa'o// mātsaryaṃ dānavirodhī cetasa āgrahaḥ tri.bhā.160ka/66; vairodhikaḥ — sems bskyed pa de nisems can thams cad la brten pa'i lus dang ngag dang yid kyi nyes pa spyod pa dang mi mthun pa yin no// sa ca cittotpādaḥ…sarvasattvādhiṣṭhānakāyavāṅmanoduścaritavairodhikaḥ bo.bhū.7kha/8; vipratyayaḥ—dmigs pa zhes bya gang yin dang/ /mi mthun thogs pa med dang de// yaścālambanasaṃjñakaḥ vipratyayo'vighātī ca saḥ abhi.a.8ka/4.30; bhinnaḥ — mtshan mi mthun pa shi ba'i yo byad la cig shos yod na mi dbang ba nyid do// anarhatvaṃ bhinnavyañjanasyetarasannidhau mṛtapariṣkāre vi.sū.68ka/85; pratīkaḥ śrī.ko.168ka; vijātīyaḥ mi.ko.1/164.2; vyagraḥ — chos ma yin pas mi bya'o/ /mi mthun pa dag mi bya'o// nādharmeṇa kuryuḥ na vyagrāḥ vi.sū.81kha/99;
  1. pratipakṣaḥ — gzhan las khyad 'phags la zhen cing/ /mi mthun dag la bzod dga' ba/ /'dis mi bzod ces skad cig gis/ /gsal bar grags pa nyams par gyur// parotkarṣādhirūḍhasya pratipakṣe kṣamārateḥ akṣamo'yamiti vyaktaṃ kṣaṇena kṣīyate yaśaḥ a.ka.302kha/39.63; vipakṣaḥ — pha rol tu phyin pa drug po re re'i mi mthun pa'i phyogs dang bral ba nyid ṣaṭpāramitā vipakṣaiśca rahitatvaṃ pratyekam sū.vyā. 254kha/173; dvandvam — mi mthun pa dang mang po yi/ /skyon yang yon tan bzhin dgongs shing// dvandvānyākīrṇatā ceti doṣān guṇavadudvahan śa.bu.114kha/113; anupanatiḥ — de'i don du mi mthun pa mthun par bsgrub pa'i phyir sprad par bya ba las spring ba mnos pa gzhan de la go bar byas shing des smras pa snga ma la brjod na'o// * > tadarthamanupanatopanateḥ pramatyaiḥ gṛhītadauteyasya samprayojyato nivedi bhavatastatretaratadukte pūrvatra pravedane vi.sū.20kha/24
  2. visabhāgaḥ — de lta bas na byang chub sems dpa'i sems can 'dul ba'i thabs 'di ni mi mthun pa'i bsam pa zhes bya'o// tasmādayaṃ sattvavinayopāyo bodhisattvasya visabhāgāśaya ityucyate bo.bhū.142kha/183
  3. = dgra bo vipakṣaḥ, śatruḥ — ripau vairisapatnāridviṣaddveṣiṇadurhṛdaḥ dviḍvipakṣāhitāmitradasyuśātravaśatravaḥ abhighātiparārātipratyarthiparipanthinaḥ a.ko.186ka/2.8.11; viruddhaḥ pakṣo'sya vipakṣaḥ a.vi.2.8.11
  4. vilomanam—bzod pa med pa dang spro thung ba dang mi mthun pa'i rang bzhin can yin pa dang akṣamo bhavatyamahiṣṭhaḥ, vilomanajātīyaḥ śrā.bhū.72ka/186
  5. = mi mthun pa nyid pratikūlatā — rung ba nyid ni 'dod pa tsam dang rjes su 'brel ba yin la/ de la yang brda la mi mthun pa med pa nyid do// yogyatā cecchāmātrānurodhinī sā cāpratikūlatā saṅkete pra.a.178kha/531; prātikūlyam — da ltar de kun tu mi spyod pa la dga' ba dang kun tu spyod pa dang mi mthun par yang gnas so// etarhyasamudācāraratiḥ santiṣṭhate samudācāraprātikūlyañca bo.bhū. 76kha/98; vaiṣamyam — mthun dang mi mthun ngo bo yis/ /'di dag shes bya yin 'dod la/ /spyi dang bye brag tu gnas bar/ /bdag nyid kyis ni rab tu brtags// vaiṣamyasamabhāvena jñāyamānā ime kila prakalpayanti sāmānyaviśeṣasthitimātmani ta.sa.47ka/467; vailakṣaṇyam — 'khrul med yul ni rtogs pa'i phyir/ /mi mthun par ni rtogs par 'gyur/ /de yi 'bras bu ma myong yang/ /dang po'i shes la goms can 'jug// vṛttāvabhyāsavatyāṃ tu vailakṣaṇyaṃ pratīyate atadviṣayato jñānādādye'prāpte'pi tatphale ta.sa.108ka/944; vaiguṇyam — dbang po rnon po dag yin yang rten mi mthun pas yon tan dag las nyams pa snang ngo// dṛśyante hi tīkṣṇendriyā api santa āśrayavaiguṇyād guṇebhyaḥ parihīyamāṇāḥ abhi.sphu.196ka/959;

{{#arraymap:mi mthun pa

|; |@@@ | | }}