mi nus

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mi nus
* kri.
  1. na śaknoti—gzhan ni res 'ga' rang gi rgyud las kyang nyon mongs pa mtha' dag yongs su spang bar mi nus so// anyo hi svasantānādapi kadācit kleśa ra (?ga bho.pa.)ṇaṃ parihartuṃ na śaknoti abhi.bhā. 59ka/1100; na śakyate — bstan par mi nus pa nirdeṣṭuṃ na śakyate ta.pa.117ka/685; gzhan du 'thad pa kho na'i phyir/ /nus pa rtogs par mi nus te// anyathaivopapannatvācchaktirboddhuṃ na śakyate ta.sa.96kha/861; naiva śakyate — de ltar rim pa byed pa yi/ /mi ni nus med nges byas na/ /'dir ni khyab pa 'di 'grub ste/ /de ni nges par mi nus so// tathāvidhe krame kārye narāśaktau ca niścaye siddhe vyāptiriheyaṃ ca niścetuṃ naiva śakyate ta.sa.101kha/895; na pāryate—gang gi tshig tshad ma thams cad kyis rnam par dpyad pa na mnos par mi nus pa yasya vacanaṃ sarvatra pramāṇairnivā(?rvicā)ryamāṇaṃ vyāhartuṃ na pāryate ta.pa.263kha/996; na samarthaṃ bhavati — phra rgyas med par ni srid pa mngon par 'grub par mi nus pa antareṇa cānuśayān bhavābhinirvartane na samarthāni bhavanti abhi.bhā.226kha/759; notsahate — de'i phyir rked pa bcag pa'i phyir yang ldang bar mi nus so// ato bhagnapṛṣṭhatvāt notthātuṃ punarutsahante abhi.bhā. 233ka/785
  2. naiva śakyeta — de ni bya bar mi nus te/ /ngo bo med phyir mkha' pad bzhin// kartuṃ tannaiva śakyeta nairūpyādviyadabjavat ta.sa.2ka/23;

{{#arraymap:mi nus

|; |@@@ | | }}