mi sdug pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mi sdug pa
* saṃ.
  1. vikṛtiḥ — lhag par mi sdug par 'gyur/ de mi sdug par gyur pa na/ skyugs pa lta bur gyur pa parāṃ ca vikṛtimāpadyate yasyāṃ ca vikṛtau vartamānaścharditakopamaḥ khyāti śrā.bhū.30ka/75; alakṣmīḥ — de nas bu mo de'i mi sdug pa med par gyur te/ bzang mor gyur tato dārikāyā apagatā alakṣmīḥ lakṣmīḥ prādurbhūtā a.śa.215kha/198
  2. kāraṇā — gsad pa de dag gsod pa'i tshe mi sdug pa che dgur byas pas na teṣāṃ ca vadhyānāṃ hanyamānānāṃ vividhāḥ kāraṇāḥ kāryamāṇānām ga.vyū.24kha/121
  3. = mi sdug pa nyid aśubhatā — khong khro ba'i ni de dag mi sdug pa yid du mi 'ong ba yin te pratighasyāmanāpaṃ tadaśubhatādilakṣaṇam abhi.sphu.217kha/996;
  • pā.
  1. aśubhā i. caritaviśodhanālambanabhedaḥ — spyad pa rnam par sbyong ba'i dmigs pa gang zhe na/ 'di lta ste/ mi sdug pa dang byams pa dangdbugs rngub pa dang dbugs 'byung ba dran pa'o// caritaviśodhanamālambanaṃ katamat tadyathā—aśubhā, maitrī…ānāpānasmṛtiśca śrā.bhū.79ka/202 ii. jñeyavastubhedaḥ — de la shes bya'i dngos po gang zhe na/ 'di lta ste/ mi sdug pa 'am byams pa'am tatra jñeyaṃ vastu (katama t ) tadyathā aśubhā vā, maitrī vā śrā.bhū.75ka/193
  2. bībhatsaḥ, o sam i. bībhatsarasaḥ — bībhatsaṃ vikṛtam a.ko.144ka/1.8.19; bībhatsā nindā, sā atrāstīti bībhatsam a.vi.1.8.19 ii. nṛtyaprakāraḥ ma.vyu.5038 (76kha); mi.ko.30kha; mi.ko.28kha;

{{#arraymap:mi sdug pa

|; |@@@ | | }}