mi slu ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mi slu ba
* saṃ.
  1. saṃvādaḥ — don byed pa la mi slu ba ni sngar gyi don nyams su myong ba'i bag chags yongs su smin pa'i tshad ma gzhan las byung ba yin no// arthakriyāsaṃvādastu pūrvārthānubhavavāsanāparipākādeva pramāṇāntarād bhavati ta.pa.18kha/484; mi slu ba ni don bya ba byed pa'i phyir ro// saṃvādastvarthakriyākaraṇāt pra.a.19ka/22; avisaṃvādaḥ — don ji lta ba bzhin du mthong ba la sogs pa'i yon tan dang ldan pa ni skyes bu nyes pa zad pa ste/ des byas pa ni mi slu ba zhes bya'o// yathārthadarśanādiguṇayuktapuruṣa āptaḥ tatpraṇayanamavisaṃvādaḥ pra. vṛ.323ka/73; don byed sogs la mi slu bas/ /gzhan dag tshad ma yin par 'dod// pramāṇatā arthakriyā'visaṃvādādapare sampracakṣate ta.sa.49ka/482; sampratyayaḥ — skyes bu gang zhig nyes pa ma zad pa yin na yang tshig las phal cher mi slu bar mthong ba yasya puruṣasyākṣīṇadoṣasyāpi sato vākyādbāhulyena sampratyayo dṛṣṭaḥ ta.pa.44kha/537; saṃvādanam — mngon par bsams pa'i don byed pa'i rang bzhin ston par byed pa nyid mi slu ba yin no// abhipretārthakriyāsvarūpanivedanameva saṃvādanam pra.a.3kha/5; avisaṃvādanam — don ni btso ba dang bsreg pa la sogs pa'o/ /byed pa ni grub pa'o/ /de gnas pa ni brtan pa'am rnam par gnas pa ni mi slu ba yin no// arthasya dāhapākādeḥ kriyāniṣpattiḥ, tasyāḥ sthitiravicalanamavisaṃvādanaṃ vyavasthā vā pra.a.2kha/4
  2. ṛtam, satyavacanam — vitathaṃ tvanṛtaṃ vacaḥ satyaṃ tathyamṛtaṃ samyak a.ko.142ka/1.6.22; sadbhiraryate ṛtam ṛ gatau a.vi.1.6.22
  3. = mi slu ba nyid saṃvādakatvam — de la yang dag pa'i shes pa yin pa'i phyir mi slu ba yin par grub zin pa la yang mi slu ba smos pa ni dgos pa med pa kho na yin no// tatra samyagjñānatvādevāvisaṃvādakatve labdhe punaravisaṃvādakagrahaṇaṃ niṣprayojanameva nyā.ṭī.41ka/47;

{{#arraymap:mi slu ba

|; |@@@ | | }}